Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 254
________________ प्रतिक्षणम् ॥ २१ ॥ इति लेश्यादीनि योगान्तानि पञ्चदश द्वाराणि ॥ अङ्गुलप्रमितक्षेत्रप्रदेशराशिवर्तिनि । लोकप्रकाशे नारकाणां तृतीये वर्गमूलने, प्रथमे वर्गमूलके ॥ २२॥ यावान् प्रदेशराशिः स्यात्तावतीषु च पनिषु । एकप्रादेशिकीषु ९ना.सर्ग: देहादि पास्युयोंवन्तःखप्रदेशकाः॥ २३ ॥तावन्तो नारका प्रोक्ताः, सामान्येन जिनेश्वरैः। विशेषतो मानमेषामथ किञ्चि-||2 ॥११५॥ द्वितन्यते॥२४॥ त्रिभिर्विशेषकम् ॥ अङ्गलप्रमितक्षेत्रप्रदेशराशिसंगते। तृतीयवर्गमूलने, प्रथमे वर्गमूलके ॥२५॥ यावान् प्रदेशनिकरस्तत्प्रमाणासु पङ्किषु । एकप्रादेशिकीषु स्युर्यावन्तः खप्रदेशकाः॥२६॥तावन्तो मानतः प्रोक्ता, नारकाः प्रथमक्षितौ । शेषासु षट्सु च क्ष्मासु, ख्याता नैरयिकाङ्गिनः॥ २७॥ घनीकृतस्य लोकस्य, श्रेण्यसंख्यांशवर्तिभिः। नभ प्रदेशः प्रमिता, विशेष एष तत्र च ॥२८॥आरभ्य सप्तमक्ष्माया, द्वितीयवसुधावधि । असंख्येयगुणवेन, यथोत्तराधिकाधिकाः॥२९॥सप्तमिःकुलकं । इति मानं ॥सर्वाल्पाः सप्तमक्ष्मायामसंख्येयगुणास्ततः । भवन्ति नारकाःक्ष्मासु, षष्ट्यादिषु यथाक्रमम् ॥३०॥संज्ञिपञ्चेन्द्रियतिर्यगमनुष्याः सप्तमक्षितौ। सर्वोत्कृष्टपापकृत, उत्पद्यन्तेऽल्पकाश्च ते ॥ ३१॥ किञ्चिद्धीनहीनतरपाप्मानः प्रोद्भवन्ति च । षष्ठ्यादिषु ते च भूरिभूरयः स्युर्यथोत्तरम् ॥ ३२॥ इति लघव्यल्पबहुता ॥ सर्वासु नारकाः स्तोकाः, पूर्वोत्तरापरोद्भवाः । पण असंख्येयगुणास्तेभ्यो, दक्षिणाशासमुद्भवाः ॥ ३३ ॥ पुष्पावकीर्णनरकावासा ह्यल्पा दिशां त्रये । ये सन्ति | तेऽपि प्रायेण, संख्ययोजनविस्तृताः॥३४॥ दक्षिणस्यां च पुष्पावकीर्णका बहवः स्मृताः। प्रायस्ते सन्त्यसंख्ये ॥११५॥ पाययोजनायतविस्तृताः ॥३५॥ किंच-भूना कृष्णपाक्षिकाणां, दक्षिणस्यां यदुद्भवः। दिक्त्रयापेक्षयेतस्या, २५ Jain Education Donal For Private Personel Use Only Vijainelibrary.org

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288