Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
202002020129
तकल्पयो। विमानसंख्या तुल्यैव, तथापि कृष्णपाक्षिकाः॥१८॥ उत्पद्यन्ते स्वभावेन, दक्षिणस्यां हि भूरयः। शुक्लपाक्षिकजीवेभ्यो, बहवश्च भवन्ति ते ॥१९॥ ततोऽच्युतापेक्षया स्युनिर्जरा आरणेऽधिकाः। समश्रेणिस्थितावेवमन्येष्वपि विभाव्यताम् ॥ २०॥ शुक्लपाक्षिककृष्णपाक्षिकलक्षणं चैवं-बहुपापोदया: क्रूरकर्माणः कृष्णपाक्षिकाः । स्युर्दीर्घतरसंसारा, भूयांसोऽन्यव्यपेक्षया ॥२१॥ तथाखभावात्ते भव्या, अपि प्रायः सुरादिषु । उत्पद्यन्ते दक्षिणस्यां, प्राचुर्येणान्यदिक्षु न ॥ २२॥ तथा:-"पायमिह कूरकम्मा भवसिद्धीयावि दाहिजिल्लेसु । नेरइयतिरियमणुआसुराइठाणेसु गच्छति ॥२३॥ जेसिमवड्डो पुग्गलपरियट्टो सेसओ उ संसारो। ते सुक्कपक्खिया खलु, अहिए पुण कण्हपक्खीओ ॥ २४ ॥” इति प्रज्ञापनावृत्तौ ॥ आनतेभ्योऽसंख्यगुणाः, सहस्रारसुराः स्मृताः। महाशुक्रे लान्तके च, ब्रह्ममाहेन्द्रयोः क्रमात् ॥ २५॥ सनत्कुमार ईशानेऽप्यसंख्यन्ना यथोत्तरम् । ऐशानेभ्यश्च सौधर्मदेवाः संख्यगुणाधिकाः ॥ २६ ॥ ननु-कृष्णपाक्षिकबाहुल्याद्यथा माहेन्द्रनाकिनः। असंख्येयगुणाः प्रोक्ताः, सनत्कुमारनाकिनः॥ २७॥ विमानानां कृष्णपाक्षिकाणां चाधिक्यतस्तथा। ते सौधर्मेऽप्यसंख्यनाः, कथं नेशाननाकिनः ? ॥२८॥ अत्रोच्यते हि वचनप्रामाण्यादुच्यते तथा । विचारगोचरो नास्मादृशामाप्सोदितं वचः॥ २९ ॥ तथोक्तं प्रज्ञापनावृत्ती-"नन्वियं युक्तिर्माहेन्द्रसनत्कुमारयोरपि उक्ता, परं तत्र माहेन्द्रकल्पापेक्षया सनत्कुमारकल्पे देवा असंख्येयगुणा उक्ताः, इह तु सौधर्मे कल्पे संख्येयगुणा उक्तास्तदेतत्कथं ?, उच्यते, वचनप्रामाण्यात् , न चात्र पाठनमो, यतोऽन्यत्राप्युक्तं-"ईसाणे सवत्थवि |
0
0202012028/20
Join Educati
onal
For Private
Personal Use Only
iainelibrary.org

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288