Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
इति द्वारषट्कं ॥ सर्वेऽप्येते संज्ञिनः स्युः पुंस्त्रीवेदयुजः परम् । देव्यः सुरेभ्यो द्वात्रिंशद्गुणा द्वात्रिंशताऽधिकाः ॥ ८८ ॥ इति द्वारद्वयं ॥ एषां स्युर्दृष्टयस्तिस्र, आयं ज्ञानत्रयं भवेत् । सम्यग्दृशां परेषां तु स्यादज्ञानत्रयं ध्रुवं ॥ ८९ ॥ इति द्वारद्वयं ॥ दर्शनत्रयमाद्यं स्यादेषां सम्यक्त्वशालिनाम् । दर्शनद्वयमन्येषामुपयोगो द्विधा ततः ॥ ९० ॥ उपयोगाः षडेतेषां ज्ञानदर्शनयोस्त्रयम् । सम्यग्दृशां परेषां तु, त्र्यज्ञानी द्वे च दर्शने ॥ ९१ ॥ एतेषामोजआहारो, लोमाहारोऽपि संभवेत् । न स्यात्कावलिकः स्यात्तु, मनोभक्षणलक्षणः ॥९२॥ अन्तरं पुनरेतस्य चतुर्थभक्त संमितम् । जघन्यमन्यत्वव्दानां त्रयस्त्रिंशत्सहस्रकाः ॥९३॥ इतिद्वारम् ॥ गुणस्थानानि चत्वारि, योगाचैकादशोदिताः । औदारिकाहारकाख्यतन्मित्रांश्च विनाऽखिलाः ॥ ९४ ॥ इतिद्वारद्वयं ॥ प्रतरासंख्यभागस्थासंख्येयश्रे निवर्त्तिभिः । नभः प्रदेशैः प्रमिताः प्रोक्ताः सामान्यतः सुराः ॥ ९५ ॥ क्षेत्रपल्योपमासंख्यभागस्था भ्रांशसंमिताः । देवा अनुत्तरोत्पन्नाः, संख्येयास्तत्र पञ्चमे ॥ ९६ ॥ बृहत्तरक्षेत्रपल्यासंख्यांशाभ्रांशसंमिताः । भवन्त्यथोपरितन ग्रैवेयकत्रिकामराः ॥ ९७ ॥ मध्यमेऽधस्तनेऽप्येवं, त्रिके कल्पेऽच्युतेऽपि च । आरणे प्राणते चैवानतेऽपीयन्त एव ते ॥ ९८ ॥ किंतु पल्यासंख्यभागो, बृहत्तरो यथोत्तरम् । एकमान मितेष्वेवं, | स्यात्परेष्वपि भावना ॥९९॥ सहस्रार महाशुक्रलान्तक ब्रह्मवासिनः। माहेन्द्रसनत्कुमारदेवाः प्रत्येकमीरिताः ॥ १०० ॥ घनीकृतस्य लोकस्य, श्रेण्यसंख्यांशवर्त्तिभिः । नभःप्रदेशैः प्रमिता, विशेषोऽत्रापि पूर्ववत् ॥ १ ॥ अङ्गुलप्रमितक्षेत्र प्रदेशरा शिसंगते । तृतीयवर्गमूलघ्ने, द्वितीयवर्गमूलके ॥२॥ यावान् प्रदेशराशिः स्यादेकप्रादेशिकीष्वथ ।
Jain Educatinational
For Private & Personal Use Only
५
१०
१४
www.jainelibrary.org

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288