Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
१०५व्यन्तराः
प्राणतजा आरणाच्युतजाः॥६०॥(आर्या) आद्यकल्पद्वयाधःस्थास्तृतीयाधस्तना अपि। लान्तकत्रिदिवाधस्थास्त्रिधा किल्बिषिका अमी ॥६१॥ कल्पातीता द्विधा ग्रैवेयकानुत्तरसंभवाः । स्वामिसेवकभावादिकल्पेन रहिता इमे ॥ ६२॥ अधस्तनाधस्तनं च, स्याधस्तनमध्यमम् । अधस्तनोपरितनं, मध्यमाधस्तनं ततः॥६॥ भवेन्मध्यममध्यं च, मध्योपरितनं ततः। उपरिस्थाधस्तनं चोपरिस्थमध्यमं पुनः ॥ ६४ ॥ उपरिस्थोपरितनं, १० असुराद्याःतजा ग्रैवेयकाः सुराः। विजयादिविमानोत्थाः, पञ्चधाऽनुत्तरामराः॥६५॥ सारखतादित्य१५ परमाधार्मिकाः वहिवरुणा गईतोयकाः। तुषिताऽव्यावाधाग्नेयरिष्ठा लोकान्तिका अमी ॥६६॥ पर्याप्तापर
भेदेन, सर्वेऽपि द्विविधा अमी । जाताः षट्पञ्चाशमेवं, सुरभेदाः शतत्रयम् ॥ ६७॥पञ्चमाझे १. ज्योतिष्काः
तु-द्रव्यदेवा नरदेवा, धर्मदेवास्तथा परे। देवाधिदेवा ये भावदेवास्ते पञ्चमा मताः॥ ६८॥ ३ किल्विषाः तत्र च-पञ्चेन्द्रियो नरस्तिर्यक, संपादितशुभायतिः । उत्पत्स्यते यो देवत्वे, द्रव्यदेवः स | ९ गैवेयकाः
उच्यते॥६॥नरदेवाः सार्वभौमा, धर्मदेवास्तु साधवः । देवाधिदेवा अर्हन्तो, भावदेवाः सुरा ५ अनुत्तराः ९ लोकान्तिकाः इमे ॥ ७० ॥ इह भावदेवैरधिकारः॥ इति भेदाः॥त्रैलोक्येऽपि स्थानमेषां, क्षेत्रलोके प्रवक्ष्यते। १७८+२=३५६ _ स्थानोत्पादसमुद्घातैलोकासंख्यांशगा अमी ॥७१ ॥ इति स्थानं ॥ पर्याप्तयः षडप्यषां, पश्चाप्येकविवक्षया । वाक्चेतसोर्दश प्राणा, एतेषां परिकीर्तिताः॥७२॥ इति पर्याप्ति।चतस्रो योनिलक्षाः स्युः, लक्षाश्च कुलकोटिजाः। द्वादशैषामचित्ता स्याद्योनिः शीतोष्णसंवृता ॥७३ ॥ इति द्वारत्रयं ॥ पयोध-
920202920282889790/aarae/a020
१२ कल्पाः
न्द्रियो नरस्दिवास्तथा परे। देवाशमेवं, सुरभेदाः
१४
Jain Educ
a
tional
For Private & Personal Use Only
vw.jainelibrary.org

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288