Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लोकप्रकाशे ८ देवसर्गः
॥११०॥
Jain Educat!
विधा, भुजंगा भोगंशालिनः । महाकाया अर्तिकाया, भास्वन्तः स्कन्धंशालिनः ॥ ४५ ॥ महेश्वंक्षा मेरुकान्ता, महोवेगा मनोरंमाः । सर्वेऽप्यमी महावेगा, महाङ्गाचित्रभूषणाः ॥ ४६ ॥ गन्धर्वा द्वादशविधाः, सुस्वराः प्रियदर्शनाः । सुरूपा मौलिमुकुटधरा हारविभूषणाः ॥ ४७ ॥ हाहहहेतुम्बैरवो, नारेंदा ऋषिवादिकाः । भूतदिककादम्याँ, महाकादम्बरैवैताः ॥ ४८ ॥ विश्ववसुगीत रतिसद्गीतयशसस्तथा । सप्ताशीतिरिमे सर्वे, तृतीयाङ्गेऽष्ट ते त्वमी ॥ ४९ ॥ " अणपन्नी पणपन्नी इसिवाई भूअवाइए चेव । कंदी य महाकंदी कोहंडे चेव पयए य ॥ ५० ॥ तथा-अन्नपानवस्त्र वेश्मशय्यापुष्पफलोभये । येऽल्पानल्पत्वसरसविरसत्वादिकारकाः ॥५१॥ अन्नादिजृम्भकास्तेऽष्टौ स्युर्विद्याजृम्भकाः परे । ये त्वन्नाद्यविभागेन, जृम्भन्तेऽव्यक्तजृम्भकाः ॥ ५२॥ युग्मम् ॥ विचित्रचित्रयमक वैताढ्यकाञ्चनादिषु । वसन्ति शैलेषु दशाप्यमी पल्योपमायुषः ॥ ५३ ॥ नित्यं प्रमुदिताः क्रीडापराः सुरतसेविनः । खच्छन्दचारित्वादेते, जृम्भन्त इति जृम्भकाः ॥ ५४ ॥ क्रुद्धानेतांश्च यः पश्येत्, सोऽयशोऽनर्धमाप्नुयात् । तुष्टान् पश्यन् यशोविद्या, विन्ते वज्रमुनीन्द्रवत् ॥ ५५ ॥ शापानुग्रहशीलत्वमेषां शक्तिश्च तादृशी । अयमर्थः पञ्चमाङ्गे, शते प्रोक्तश्चतुद्दशे ॥ ५६ ॥ शतं पञ्चोत्तरं भेदप्रभेदैर्व्यन्तरामराः । भवन्ति नानाक्रीडाभिः क्रीडन्तः काननादिषु ॥ ५७ ॥ ज्योतिष्काः पञ्च चन्द्रार्कग्रहनक्षत्रतारकाः । द्विधा स्थिराश्वराश्चेति, दश भेदा भवन्ति ते ॥ ५८ ॥ वैमानिका द्विधा कल्पातीतकल्पोपपन्नकाः । कल्पोत्पन्ना द्वादशधा, ते त्वमी देवलोकजाः ॥ ५९ ॥ सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलान्तकजाः । शुक्रसहस्रारानत
ational
For Private & Personal Use Only
सभेदा: पिशाचाद्याः
२०
२५
॥११०॥ २८
v.jainelibrary.org

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288