Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 242
________________ लोकप्रकाशे ८ देवसर्गः ॥१०९॥ Jain Education नदी लवणवारिधिम् । योजनैर्दिशि याम्यायां, पञ्चपञ्चाशता ततः ॥ १४ ॥ अस्ति स्थलं वेदिकान्तः, प्रतिसंतापदायकम् । प्रमाणतो योजनानि, सार्धानि द्वादशैव तत् ॥ १५ ॥ योजनानि त्रीणि सार्धान्युदेवोऽत्र महो दधेः । सप्तचत्वारिंशदल, गुहाः सन्त्यतितामसाः ॥ १६ ॥ आद्यसंहननास्तासु, वसन्त्युरुपराक्रमाः । नरा जलचरा मद्यमांस स्त्री भोगलोलुपाः ॥ १७॥ दुर्वर्णाः कठिनस्पर्शाः, भीषणा घोरदृष्टयः । अह्यर्घद्वादशकरदेहाः संख्येयजीविताः ॥ १८ ॥ तत्र रत्नद्वीपमस्ति, स्थलात्संतापदायकात् । वारिधौ योजनैरेकविंशता भूरिभानवम् ॥ १९ ॥ घरहान् वात्रिकांस्तेऽथ, मनुष्यास्तन्निवासिनः । लिम्पन्ति मद्यैर्मासैश्च तेषु तानि क्षिपन्ति च ॥ २० ॥ मद्यमांसालाबुपात्रैः, प्रपूर्य वहनानि ते । गच्छन्ति जलधौ मद्यमांसैस्तान् लोभयन्ति च ॥ २१ ॥ मद्यमांसास्वा दलुब्धास्ततस्तदनुपातिनः । निपपन्ति घरद्वेषु, क्रमात्ते जलमानुषाः ॥ २२ ॥ मांसानि वह्निपक्वानि, जीर्णमधानि ते नराः । यावद्दिनानि द्वित्राणि, भुञ्जानाः सुखमासते ॥ २३ ॥ तावद्भटाः सुसन्नद्धा, रत्नद्वीपनिवासिनः । संयोजितान् घरहांस्तान, वेष्टयन्ति समन्ततः ॥ २४ ॥ वर्षे यावद्वाहयन्ति, घरहानतिदुःसहान् । तथापि तेषामस्थीनि, न स्फुटन्ति मनागपि ॥ २५ ॥ ते दारुणानि दुःखानि, सहमाना दुराशयाः । प्रपीड्य - माना वर्षेण, त्रियन्तेऽत्यन्तदुर्मराः ॥ २६ ॥ अथाण्डगोल कांस्तेषां जनास्ते रत्नकांक्षिणः । चमरीपुच्छवालाग्रैर्गु| फित्वा कर्णयोर्द्वयोः ॥२७॥ निवद्धय प्रविशन्त्यन्धौ, तानन्ये जलचारिणः । कुलीरतन्तुमीनायाः, प्रभवन्ति न बाधितुम् ॥ २८॥ युग्मम् । इति महानिशीथचतुर्थाध्ययनेऽर्धतः ॥ पिशाचा भूतयक्षाश्च, राक्षसाः किन्नरा अपि । For Private & Personal Use Only परमाधार्मिकाः १५ २० २५ ॥१०९॥ २७ www.jainelibrary.org

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288