Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
किम्पुरुषा महोरगा, गन्धर्वा व्यन्तरा इमे ॥ २९॥ पिशाचास्तत्र सहजसुरूपाः सौम्यदर्शनाः। रत्नाभरणवदनीवाहस्ताः षोडशधा मताः ॥ ३० ॥ कूष्माण्डाः पटका जोषाः, अहिकाः कालेका अपि । चोक्षाऽचोक्षमहाँकालास्तथा वनपिशाचकाः॥३१॥ तूष्णीकास्तालमुखरपिशाचा देहसंज्ञकाः। विदेहाश्च महादेहास्तथाऽधस्तारका इति ॥ ३२॥ सुरूपप्रतिरूपातिरूपा भूतोत्तमा इति । स्कन्दिकाक्षा महावेगा, महास्कन्दिकसंज्ञकाः॥ ३३ ॥ आकाशकाः प्रतिच्छन्ना, भूता नवविधा अमी। सौम्याननाः सुरूपाश्च, नानाभक्तिविलेपनाः ॥३४॥ मानोन्मानप्रमाणोपपन्नदेहा विशेषतः। रक्तपाणिपादतलतालुजिह्वौष्ठपाणिजाः॥ ३५॥ किरीटधारिणो & नानारत्नात्मकविभूषणाः। यक्षास्त्रयोदशविधा, गम्भीराः प्रियदर्शनाः ॥३६॥ पूर्णमाणिश्वेतहरिसुमनो व्यतिपार्कतः। भद्राः स्युः सर्वतोभंद्राः, सुभद्रा अष्टमाः स्मृताः ॥३७॥ यक्षोत्तमा रूपयक्षी, धनाहारा धनीधिपाः। मनुष्ययक्षा इत्येवं, सर्वेऽप्येते त्रयोदश ॥ ३८॥ करालरक्तलम्बौष्ठास्तपनीयविभूषणाः । राक्षसाः सप्तधा प्रोक्तास्तेऽमी भीषणदर्शनाः॥३९॥ विघ्नां भीममहाभीमास्तथा राक्षसराक्षसाः। परे विनायकाः ब्रह्मराक्षसा जलराक्षसाः ॥ ४० ॥ मुखेष्वधिकरूपाढ्याः, किन्नरा दीप्रमौलयः । दशधाः किन्नरा। रूपशालिनो हृदयंगमाः॥४१॥ रतिप्रिया रतिश्रेष्ठाः, किंपुरुषा मनोरमाः । अनिन्दिताः किंपुरुषोत्तमाश्च ॥ किन्नरोत्तमाः॥४२॥ मुखोरुबाहूद्यद्रूपाश्चित्रनगनुलेपनाः। दश किंपुरुषास्ते सत्पुरुषा पुरुषोत्तमाः॥४३॥ यशस्वन्तो महादेवा, मरुन्मेरुप्रभा इति । महातिपुरुषाः किंच, पुरुषोः पुरुषर्षभाः॥४४ ॥ महोरगा दश
O
For Private
Jain Educat
jalnelibrary.org
Personal Use Only
i onal

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288