Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लोकप्रकाशे ८ देवसर्गः
॥ ११३ ॥
बत्तीसगुणाउ होंति देवीओ। संखेज्जा सोहम्मे तओ असंखा भवणवासी ॥ ॥ इति । असंख्यघ्नाश्च सौधर्मदेवेभ्यो भवनाधिपाः । भवन्ति भवनेशेभ्योऽसंख्यन्ना व्यन्तराः सुराः ॥ ३० ॥ ज्योतिष्काणां देवदेवीवृन्दः संख्यगुणस्ततः । खखदेवेभ्यश्च देव्यः सर्वाः संख्यगुणाः स्मृताः ॥ ३१॥ इति लच्यल्पबहुता ॥ पूर्वस्यां च प्रतीच्यां च, स्तोका भवनवासिनः । उत्तरस्यां दक्षिणस्यामसंख्येयगुणाः क्रमात् ॥ ३२ ॥ प्राक्प्रतीच्योर्हि भवनात्पत्वातस्तोका अमी किल । दक्षिणोत्तरयोस्तेषां क्रमाधिक्यादिमेऽधिकाः ॥ ३३ ॥ पूर्वस्यां व्यन्तराः स्तोका, विशेषेणाधिकाधिकाः । अपरस्यामुत्तरस्यां दक्षिणस्यां यथाक्रमम् ॥ ३४ ॥ व्यन्तराः शुषिरे भूम्ना, प्रचरन्ति ततोऽधिकाः । साधोग्रामायां प्रतीच्याममी स्युः प्राच्यपेक्षया ॥ ३५ ॥ उदीच्यां दक्षिणस्यां च युक्तमेवाधिकाधिकाः । स्वस्थाननगरावासबाहुल्यतो यथाक्रमम् ॥ ३६ ॥ पूर्वस्यां पश्चिमायां च स्तोका ज्योतिष्कनाकिनः । दक्षिणस्यामुदीच्यां च स्युः क्रमेणाधिकाधिकाः ॥ ३७ ॥ प्राक्प्रतीच्योश्चन्द्र सूर्य द्वीपेषूद्यानदेशवत् । क्रीडास्पदेषु ज्योतिष्काः, स्वल्पाः प्रायेण सत्तया ॥ ३८ ॥ तेभ्योऽधिका दक्षिणस्यां, विमानानां बहुत्वतः । तथा कृष्णपाक्षिकाणां बाहुल्येनोपपाततः ॥ ३९ ॥ उदीच्यां मानससरस्येते क्रीडापरायणाः । आसते नित्यमेवं स्युर्दक्षिणापेक्षयाधिकाः ॥ १४० ॥ किंच - मानसाख्ये सरस्यस्मिन्, मत्स्याद्या येऽम्बुचारिणः । ते समीपस्थितज्योतिर्विमानादिनिरीक्षणात् ॥ ४१ ॥ उत्पन्नजातिस्मरणाः, किंञ्चिदाचर्य च व्रतम् । विहितानशनाः कृत्वा, निदानं सुख लिप्सया ॥ ४२ ॥ मृत्वा ज्योतिर्विमानेषूत्पद्यन्तेऽन्तिकवर्त्तिषु । ततः स्युर्दाक्षिणा
Jain Education International
For Private & Personal Use Only
देवानां
मानम्
२०
२५
॥ ११३॥
२८
www.jainelibrary.org

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288