Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लोक. द्रव्य. ६ सर्गः
॥ ९८ ॥
Jain Educat
पञ्चेन्द्रिय
"पजत्तापजत्ता बितिच असन्निणो अवहरति । अङ्गुलसङ्खासङ्घप्पएसभइयं पुढो पयरं ॥ ५४॥” इति मानं ॥ सर्वस्तोकाश्चतुरक्षाः, पर्याप्ताः परिकीर्त्तिताः । पर्याप्तद्वीन्द्रियास्तेभ्योऽधिकास्तेभ्यस्त्रिखास्तथा ॥ ५५ ॥ अस-भेदादि येयगुणास्तेभ्योऽपर्याप्तचतुरिन्द्रियाः । त्रिद्वीन्द्रिया अपर्याप्तास्ततोऽधिकाधिकाः क्रमात् ॥५६॥ इत्यल्पबहुत्वं । | इमे प्रतीच्यामयल्पाः, प्राच्यां विशेषतोऽधिकाः । दक्षिणस्यामुत्तरस्यामेभ्योऽधिकाधिकाः क्रमात् ॥ ५७ ॥ अल्पतां बहुतां चानुसरन्त्येतेऽम्बुकायिनाम् । प्रायो जलाशयेष्वेषां भूम्नोत्पत्तिः प्रतीयते ॥ ५८ ॥ द्व्यक्षाः पूतरशङ्खाद्याः, स्युः प्रायो बहवो जले । शेवालादौ च कुन्थ्वाया, भृङ्गाद्याश्चाम्बुजादिषु ॥ ५९ ॥ इति दिग पेक्षयाऽल्पबहुत्वं ॥ अल्पमन्तर्मुहूर्त्तं स्यात्, कालोऽनन्तोऽन्तरं महत् । वनस्पत्यादिषु स्थित्वा, पुनर्विकलताजुषाम् ॥ ६० ॥ इत्यन्तरं ॥
1
तिर्यञ्चो मनुजा देवा, नारकाचेति तात्त्विकैः । स्मृताः पञ्चेन्द्रिया जीवाश्चतुर्द्धा गणधारिभिः ॥ ६१ ॥ त्रिधा पञ्चाक्षतिर्यञ्चो, जलस्थलखचारिणः । अनेकधा भवन्येते, प्रतिभेदविवक्षया ॥ ६२ ॥ दृष्टा जलचरास्तत्र, पञ्चधा तीर्थपार्थिवैः । मत्स्याश्च कच्छपा ग्राहा, मकरा शिशुमारकाः ॥ ६३ ॥ तत्रानेकविधा मत्स्याः, श्लक्ष्णास्तिमितिमिङ्गिलाः । नास्तण्डुलमत्स्याश्च, रोहिताः कणिकाभिधाः ॥ ६४ ॥ पीठपाठीनशकुलाः, सहस्रं दंष्ट्रसंज्ञकाः । नलमीना उलूपी च, प्रोष्ठी च मद्गुरा अपि ॥ ६५ ॥ चटाचटकराचापि, पताकातिपताकिकाः । सर्वे ते मत्स्यजातीया, ये चान्येऽपि तथाविधाः ॥ ६६ ॥ कच्छपा द्विविधा अस्थिकच्छपा मांसक
ational
For Private & Personal Use Only
२०
२५
ܕ܀
॥ ९८ ॥
२८
w.jainelibrary.org

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288