Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 236
________________ लोक.द्रव्य. ७सगे: मनुष्यविशेषाणां गतिः ॥१०६॥ जोगा। विजा मंता य भावंमि ॥७९॥” इति भग० वृ० प्रथमशतद्वितीयोद्देशके ॥ व्यवहारेण चारित्रवन्तोऽप्येतेऽचरित्रिणः। लभन्त ईदृशीः संज्ञा, दोषैरतैर्यथोदितैः॥ ८०॥प्रयान्ति नरकेष्वेव, नियमादर्धचक्रिणः। तथैव च गतिज्ञेया, प्रत्यर्धचक्रिणामपि ॥ ८१॥ चक्रिणो येऽत्यक्तराज्याः, प्रयान्ति नरकेषु ते । सप्तस्वपि यथाकर्मोत्कृष्टायुष्कतया परम् ॥ ८२॥ तथोक्तं भगवती शतक १२ नवमोद्देशकवृत्तौ चक्रवर्तित्वान्तरनिरूपणाधिकारे-"जहण्णेणं सातिरेगं सागरोवम"ति, कथम् ?, अपरित्यक्तसङ्गाश्चक्रवर्तिनो नरकथिवीपूत्पद्यन्ते, तासु च यथाखमुत्कृष्टस्थितयो भवन्ति, ततश्च नरदेवो मृतः प्रथमपृथिव्यामुत्पन्नस्तत्र चोत्कृष्टां स्थिति सागरोपमप्रमाणामनुभूय नरदेवो जायत इत्येवं सागरोपमं, सातिरेकत्वं च नरदेवभवे चक्ररत्नोत्पत्तेराचीनकालेन द्रष्टव्यमिति । श्रीहरिभद्रसूरिकृतदशवकालिकवृत्तौ हैमवीरचरित्रे नवपदप्रकरणवृत्तौ च |चक्रिणः सप्तम्यामेवात्यक्तराज्या यान्तीत्युक्तमिति ज्ञेयं ॥ त्यक्तराज्यास्तु ये सार्वभौमास्ते यान्ति ताविषम् । मुक्तिं वाऽथ सीरिणोऽपि, ध्रुवं वर्मुक्तिगामिनः॥ ८३ ॥ इति गतिः॥ असङ्ख्यायुतिरश्चः, सप्तमक्षितिनारकान् । वाय्यग्नी च विना सर्वेऽप्युत्पद्यन्ते नृजन्मसु ॥८४॥ अर्हन्तो वासुदेवाश्च, बलदेवाश्च चक्रिणः। सुरनैरयिकेभ्यः स्युर्तृतिर्यग्भ्यो न कर्हिचित् ॥८५॥ तत्रापि-प्रथमादेव नरकाज्जायन्ते चक्रवर्तिनः। द्वाभ्यामेव हरिबलास्त्रिभ्य एव च तीर्थपाः॥८६॥ चतुर्विधाः सुराशयुत्वा, भवन्ति बलचक्रिणः। जिना १ कोणिकाख्यानकापेक्षं हि तत् , तथा तस्य तथाविधामवस्थामवलोक्य जिनेनोक्तं, ततो न नियामकं वच एतत् । ॥१० २७ Jain Educatele latina For Private Personel Use Only S ujainelibrary.org

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288