Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लोक. द्रव्य. ७ सर्गः
॥१०४॥
॥ २१ ॥ कमोकर्मधरान्तद्वीपभवा गर्भजा नरास्त्रिविधाः । स्युः पञ्चदशत्रिंशत् षट्पञ्चाशद्विधाः क्रमतः ॥ २२ ॥ ( आर्या ) । म्लेच्छा आर्या इति द्वेधा, मनुजाः कर्मभूमिजाः । म्लेच्छाः स्युः शकयवनमुण्डशवरादयः ॥ २३ ॥ आर्याः पुनर्द्विधा प्रोक्ता, ऋद्धिप्रातास्तथापरे । ऋद्धिप्राप्तास्तत्र पोढा, प्रज्ञप्ताः परमेश्वरैः ॥ २४ ॥ अर्हन्तः सार्वभौमाश्च महैश्वर्यमनोहराः । बलदेवा वासुदेवाः, स्युर्विद्याधरचारणाः ॥ २५ ॥ अन्टद्धयो नवविधाः, क्षेत्रजातिकुलार्यकाः । कर्मशिल्पज्ञानभाषाचारित्रदर्शनार्यकाः ॥ २३ ॥ तत्र च - क्षेत्रार्या आर्यदेशोत्थास्ते साध पञ्चविंशतिः । अङ्गा वङ्गा कलिङ्गाश्च, मगधाः कुरुकोशलाः ॥ २७ ॥ काश्यः कुशार्त्ताः पञ्चाला, विदेहा मलयास्तथा । वत्साः सुराष्ट्राः शाण्डिल्या, वराटा वरणास्तथा ॥ २८ ॥ दशार्णा जङ्गला चेद्यः, सिन्धुसौवीरका अपि । भङ्गयो वृत्ताः सूरसेनाः, कुणाला लाटसंज्ञकाः ॥ २९ ॥ केकयार्द्धमिमे सार्द्धपञ्चविंशतिरीरिताः । नामानि राजधानीनां ब्रवीम्येषु क्रमादध ॥ ३० ॥ चम्पा तथा ताम्रलिप्सी, स्यात्काञ्चनपुरं पुरम् । राजगृहं गजपुरं, साकेतं च वराणसी ॥ ३१ ॥ शौर्यपुरं च काम्पिल्यं, मिथिला भद्दिलं पुरम् । कौशाम्बी च द्वारवती, नन्दिवच्छाभिधे पुरे ॥ ३२ ॥ अच्छापुरं मृत्तिकावत्यहिच्छत्राभिधा पुरी । शुक्तिमती वीतभयं पापा माषपुरं पुरम् ॥ ३३ ॥ मथुरानगरी चैव, श्रावस्तीनगरी वरा । कोटीवर्ष श्वेतबिका, राजधान्यः क्रमादिमाः ॥ ३४ ॥ एष्वेवाईचक्रिराम वासुदेवोद्भवो भवेत् । आर्यास्तत इमेऽन्ये च तदभावादनार्थकाः ॥ ३५ ॥ सूत्रकृताङ्गवृत्तौ चानार्यलक्षणमेवमुक्तं – “धम्मोति अकखराई जेसुषि सुमिणे न सुवंति" विज्ञेयास्तत्र जात्यार्या, ये प्रशस्ते
Jain Educationational
For Private & Personal Use Only
आर्यानायें
मनुष्याः
१५
२०
jainelibrary.org

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288