Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 215
________________ वयाद्यारम्भकारिणाम् । ग्रामेष्वधोलौकिकेषु, बाहुल्याद्धरणीस्पृशाम् ॥ ५० ॥ पूर्वस्यां मरुतः स्तोकास्ततोऽधिकाधिका मताः । प्रतीच्यामुत्तरस्यां च दक्षिणस्यां यथाक्रमम् ॥ ५१ ॥ यस्यां स्याच्छुषिरं भूरि, तस्यां स्युर्भूरयोऽनिलाः । घनप्राचुर्ये च तेऽल्पास्तच प्रागेव भावितम् ॥ ५२ ॥ स्युर्यदपि खातपूरितयुक्त्या प्रत्यग्ध| राधिका तदपि । प्रत्यगधोग्रामभुवां निम्नत्वाद्वास्तवी शुषिरबहुता ॥ ५३ ॥ ( गीतिः ) । वनानामल्पबहुत्ता, | भाव्याऽष्कायिकवद्बुधैः । तरुणां ह्यल्पबहुता, जलाल्पबहुतानुगा ॥ ५४ ॥ सामान्यतोऽपि जीवानामल्पता बहुतापि च । वनाल्पबहुतापेक्षा, ह्यनन्ता एत् एव यत् ।। ५५ ।। इति दिगपेक्षयाऽल्पबहुता । कार्यस्थितिर्या सूक्ष्माणां प्रागुक्ता तन्मितं मतम् । सामान्यतो बादराणां, बादूरत्वे किलान्तरम् ॥ ५६ ॥ स्थूलक्ष्माम्भोऽग्निपवनप्रत्येकद्रुषु चान्तरम् । अनन्तकालो ज्येष्ठं स्यालघु चान्तर्मुहूर्त्तकम् ॥ ५७ ॥ कालं निगोदेषु यत्तेऽनन्तं चान्तर्मुहूर्त्तकम् । स्थित्वा स्थूलक्ष्मादिभावं पुनः केचिदवानुयुः ॥ ५८ ॥ बादरस्य निगोदस्यान्तरमुत्कर्षतो भवेत् । कालोऽसङ्ख्यः पृथिव्यादिकायस्थितिमितश्च सः ॥ ५९ ॥ सामान्यतः स्थूलवनकायत्वेऽप्येतदन्तरम् । जघन्यतस्तु सर्वेषामन्तर्मुहूर्त्तमेव तत् ॥ ६० ॥ स्वरूपमेकेन्द्रियदेहिनां मया, धियाऽल्पया किञ्चिदिदं समुद्धृतम् । श्रुतादगाधादिव दुग्धवारिधेर्जलं स्वचश्वा शिशुना पतत्रिणा ॥ ६१ ॥ (वंशस्थं) विश्वाश्चर्यदकीर्त्तिकीर्त्तिविजयश्री वाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगन्तवप्रदीपोपमे, सर्गों निर्गलितार्थसार्थसुभगः पूर्णः सुखं पश्चमः ॥ ६२ ॥ इति पञ्चमः सर्गः समाप्तः ॥ Jain Educationational For Private & Personal Use Only १० १४ jainelibrary.org

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288