Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पं० युता.
ललितवि०16
इति गम्यते "आदरादि" वक्ष्यमाणमेव "इति" अतः श्रद्धादिकारणत्वाल्लिङ्गमिति, ततः किं सिद्धमित्याह-"अतः" श्रद्धादिकारणत्वात् “तदादरादिभावे" तत्र-कायोत्सगर्गे आदरादेः लिङ्गस्य भावे-सत्तायाम् “अनाभोगवतोऽपि" चल-10 चित्ततया प्रकृतस्थानवर्णाधुपयोगविरहेऽपि किंपुनराभोगे? इत्यपिशब्दार्थः, "एते" श्रद्धादयः कार्याविनाभावित्वात | कस्यचित् कारणस्य यथा प्रदीपस्य प्रकाशेन वृक्षस्य वा च्छायया, इतिर्वाक्यसमाप्तौ ॥
इक्षुरसगुडखण्डशर्करोपमाश्चित्तधर्मा इत्यन्यैरप्यभिधानात् , इक्षुकल्पं च तदादरादीति भवत्यतः क्रमेणोपायवतः शर्करादिप्रति श्रद्धादीति. । अतो मन्दतया श्रद्धादीनामनुपलक्षणे अपि आदरादिभावे सूत्रमुच्चारयतोऽपि न प्रेक्षावत्ताक्षतिः, परमतेनापि श्रद्धादीनां मन्दतीवादित्वं साधयन्नाह-"इक्षुरसगुडखण्डशर्करोपमाः" इक्ष्वादिभिः-पञ्चभिर्जनप्रतीतैरुपमासादृश्यं येषां ते तथा "चित्तधर्माः" मनःपरिणामा “इति” एतस्यार्थस्य “अन्यैरपि” तन्त्रान्तरीयैः, किं पुनरस्माभिः ? "अभिधानात्" भणनात् , प्रकृतयोरेवोपमानोपमेययोर्योजनामाह-"इक्षुकल्पं च" इक्षुसदृशं च "त" आदरादि' तस्मिन्-कायोत्सर्गे आदरः-उपादेयभावः आदिशब्दात्करणे प्रीत्यादि “इति” अस्मात्कारणादू "भवति” सम्पद्यते | |"अतः” इक्षुकल्पादादरादेः “क्रमेण" प्रकर्षपरिपाट्या "उपायवतः” तद्धेतुयुक्तस्य शर्करा-सिता आदिशब्दात्पश्चानुपूर्व्या खण्डादिग्रहः तत्सम प्रकृतसूत्रोपात्तं श्रद्धामेधादिगुणपञ्चकम् “इतिः” परिसमाप्तौ । आह-किमिति दृष्टान्तान्तरव्युदासेनेवाधुपमोपन्यास इत्याशझ्याह
00000000000000000000
00000000000000
Jain Education intahaldi
For Private & Personel Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258