Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 249
________________ Jain Education I 330000 धिप्रज्ञावृद्ध्या, न हि समंग्रसुखभाक् तदङ्गहीनो भवति, तद्वैकल्येऽपि तद्भावेऽहेतुकत्वप्रसङ्गात्, न | चैतदेवं भवतीति योगाचार्यदर्शनम्, सेयं भवजलधिनौः प्रशान्तवाहितेति । “अतिगम्भीरोदारमिति” प्राग्वत्, "एतत्,” प्रणिधानं, कुत इत्याह-- “ अतः " प्रणिधानादू, “हिः” यस्मात् “प्रशस्तभावला| भात्" रागद्वेष मोहरच्छुप्तप्रणिधानप्राप्तेः किमित्याह - विशिष्टस्य - मिथ्यात्वमोहनीयादेः शुद्धमनुजगतिसुसंस्थान सुसंहनना|| देश्च कर्म्मणो यथायोगं क्षयोपशमस्य- एकदेशक्षयलक्षणस्यादिशब्दाद्बन्धस्य भावतः - सत्तायाः प्रेत्यप्रधानधर्म्म कायादिलाभ| प्रधानस्य दृढसंहननशुभ संस्थानतया सर्वोत्कृष्टस्य धर्मकायस्य - धर्म्माराधना ईशरीरस्यादिशब्दादुज्ज्वल कुलजात्यायुर्देश| कल्याणमित्रादेल्लभः - प्राप्तिः, ततः किमित्याह – “तत्र" धर्मकायादिलाभे" अस्य” प्रणिधानकर्त्तुः "सकलोपाधिविशुद्धिः” | प्रलीननिखिलकलङ्कस्थानतया सर्वविशेषशुद्धिः, कथमित्याह - दीर्घकालं - पूर्वलक्षादिप्रमाणतया नैरन्तर्येण – निरन्तराय| सातत्येन सत्कारस्य - जिनपूजाया आसेवनम् - अनुभवस्तेन श्रद्धा-शुद्धमार्गरुचिः वीर्यम्-अनुष्ठानशक्तिः स्मृतिः - अनुभूता| र्थविषया ज्ञानवृत्तिः समाधिः - चित्तस्वास्थ्यं प्रज्ञा - बहुबहुविधादिगहन विषयाऽवबोधशक्तिस्तासां वृद्ध्या-प्रकर्षेण, अनासेवि| तसत्कारस्य हि जन्तोरदृष्ट कल्याणतया तदाकाङ्क्षाऽसम्भवेन चेतसोऽप्रसन्नत्वात् श्रद्धादीनां तथाविधवृद्ध्यभाव इति, १ ० प्रत्यय प्र० २ विशेषण प्र० ३ निरन्तरतया सा प्र० For Private & Personal Use Only 100000000000000 www.jainelibrary.org

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258