Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 251
________________ - 9900000000000000000000 आयतिः अवलोकनीयो मृत्युः भवितव्यं परलोकप्रधानेन सेवितव्यो गुरुजनः कर्त्तव्यं योगपट-14 दर्शनं स्थापनीयं तद्रूपादि चेतसि निरूपयितव्या धारणा परिहर्त्तव्यो विक्षेपमार्गः यतितव्यं योग-181 सिद्धौ कारयितव्या भगवत्प्रतिमाः लेखनीयं भुवनेश्वरवचनं कर्त्तव्यो मङ्गलजापः प्रतिपत्तव्यं चतुःशरणं गर्हितव्यानि दुष्कृतानि अनुमोदनीयं कुशलं पूजनीया मन्त्रदेवताः श्रोतव्यानि सच्चेष्टितानि | भावनीयमौदार्य वर्तितव्यमुत्तमज्ञातेन, एवंभूतस्येह प्रवृत्तिः सा सर्वैव साध्वी, मार्गानुसारी ह्ययं 81 का नियमादपुनर्बन्धकादिः, तदन्यस्यैवंभतगुणसम्पदोऽभावात, अत आदित आरभ्यास्य प्रवृत्तिः सत्प्र-क वृत्तिरेव नैगमानुसारेण चित्रापि प्रस्थकप्रवृत्तिकल्पा, तदेतदधिकृत्याहुः- "कुठारादिप्रवृत्तिरपि । रूपनिर्माणप्रवृत्तिरेव” तद्वदादिधाम्मिकस्य धर्मे कात्स्न्येन तद्गामिनी ने तहाधिनीति हार्दाः॥ __ "कुठारे"त्यादि, कुठारादिप्रवृत्तिरपि-कुठारादौ प्रस्थकोचितदारुच्छेदोपयोगिनि शस्त्रे प्रवृत्तिः-घटनदण्डसंयोगनि| शातीकरणादिकापि आस्तां प्रस्थकोकिरणादिका "रूपनिर्माणप्रवृत्तिरेव" प्रस्थकाद्याकारनिष्पत्तिव्यापार एव, उपकरणप्रवृत्तिमन्तरेण उपकर्त्तव्यप्रवृत्तेरयोगात् “तद्वत्" कुठारादिप्रवृत्तिवदू रूपनिर्माण अपुनर्बन्धकस्य धर्मविषये या प्रवृत्तिः-1 १ संपद्० प्र० २ ०स्य येह. ३ न तु प्र. 00000000000000000 Jain Education Intel For Private & Personel Use Only Amw.jainelibrary.org

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258