Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 247
________________ II "गुरुजनपूजा” मातापित्रादिपूजेतिभावः, तथा परार्थकरणं च, जीवलोकसारं पौरुषचिह्वमेतत्, सत्ये-||2|| तावति लौकिके सौन्दर्ये लोकोत्तरधर्माधिकारीत्यत आह-"शुभगुरुयोगो” विशिष्टचारित्रयुक्ताचार्यसम्बन्धः, अन्यथाऽपान्तराले सदोषपथ्यलाभतुल्योऽयमित्ययोग एव, तथा “तद्वचनसेवना"यथोदित-18 गुरुवचनसेवना, न जातुचिदयमहितमाहेति । "अतो हीत्यादि अतः"इष्टफलसिद्धेः"हिः"यस्मादू"इच्छाविघाताभावेन"अभिलाषभङ्गनिवृत्त्या,किमित्याह-"सौमनस्य" चित्तप्रसादः “ततः" सौमनस्याद् "उपादेयादरः" उपादेये-देवपूजादौ आदरः-प्रयत्नः, अन्यथाऽपिकस्यचिदयं स्यादित्याशङ्ख्याह-"नतु" न पुनः"अयम्" उपादेयादरः “अन्यत्र" जीवनोपायादौ “अनिवृत्तौत्सुक्यस्य" अव्यावृत्ताऽऽकाङ्क्षाsतिरेकस्येति, तदौत्सुक्येन चेतसो विह्वलीकृतत्वात् ॥ 5 नसकृत् नाप्यल्पकालमित्याह-"आभवमखण्डा" आजन्म आसंसारं वा सम्पूर्णा भवतु ममेति,एता-10 विकल्याणावाप्तौ द्रागेव नियमादपवर्गः, फलति चैतदचिन्त्यचिन्तामणेभगवतः प्रभावेनेति गाथाद्व|| यार्थः॥ सकलशुभानुष्ठाननिबन्धनमेतत्, अपवर्गफलमेव, अनिदानं, तल्लक्षणायोगादिति दर्शितं,अस १ पूजनादौ प्र० HODOOTB0000000000000000 ॐॐॐॐ6@00000000000000000 Jainल०२० For Private & Personel Use Only Mww.jainelibrary.org

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258