Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
उक्तं च-"पंचगो पणिवाओ, थयपाढो होइ जोगमुदाए । वंदण जिणमुद्दाए, पणिहाणं मुत्तसुत्तीए । ॥ १॥ दो जाणू दोणि करा, पंचमगं होइ उत्तमंगं तु । संमं संपणिवाओ, णेओ पंचंगपणिवाओ ॥२॥ अण्णोपणंतरियंगुलिकोसागारेहिँ दोहिं हत्थेहिं । पेट्टोवरिकोप्परसंठिएहिँ तह जोग-2 का मुद्दत्ति ॥ ३ ॥ चत्तारि अंगुलाई, पुरओ ऊणाइँ जत्थ पच्छिमओ। पायाणं उस्सग्गो, एसा पुण होइ जिणमुद्दा ॥ ४॥ मुत्तासुत्ती मुद्दा, समा जहिं दोवि गम्भिया हत्था । ते पुण निलाडदेसे, लग्गा
अन्ने अलग्गत्ति ॥ ५॥” प्रणिधानं यथाशयं यद्यस्य तीवसंवेगहेतुः, ततोऽत्र सद्योगलाभः, यथाहुरन्येII "ततोऽत्रेत्यादि" ततस्तीवसंवेगादुक्तरूपाद् "अत्र" प्रणिधाने “सद्योगलाभः” शुद्धसमाधिप्राप्तिः, परसमयेनापि
ला समर्थयन्नाह-"यथाहुः" "अन्ये" पतञ्जलिप्रभृतयः, यदाहुस्तदेव दर्शयतिII "तीवसंवेगानामासन्नः समाधिः, मृदुमध्याधिमात्रत्वात् , ततोऽपि विशेष इत्यादि" प्रथमगुणस्था-10 16/नस्थानां तावत् एवंविधमुचितमिति सूरयः॥जय वीयराय ! जगगुरु ! होउ मम तुहप्पभावओ भयवं ? || 3
भवनिवेओ मग्गाणुसारिया इट्टफलसिद्धी ॥ १॥ लोयविरुद्धच्चाओ, गुरुजणपूया परत्थकरणं च ।। || o सुहगुरुजोगो तवयणसेवणा आभवमखंडा॥२॥-अस्य व्याख्या-जय वीतराग! जगद्गुरो! भगवतस्त्रिलो
00000000000000000000000
000000000000000000000
Jain Education
For Private & Personel Use Only
Philww.jainelibrary.org
Loading... Page Navigation 1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258