Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
एवमेतत्पठितोपचितपुण्यसंभारा उचितेषूपयोगफलमेतदिति ज्ञापनार्थं पठन्ति-"वेयावच्चगराणं । संतिगराणं सम्मदिट्ठिसमाहिगराणं करेमि काउस्सग्गमित्यादि यावद्वोसिरामि" व्याख्या-पूर्ववत् । नवरं-वैयावृत्त्यकराणां-प्रवचनार्थं व्यापृतभावानां यथाऽम्बाकूष्माण्ड्यादीनां, शान्तिकराणां क्षुद्रोपद्रवेषु सम्यग्दृष्टीना-सामान्येनान्येषां समाधिकराणां-खपरयोस्तेषामेव, स्वरूपमेतदेवैषामिति वृद्धसम्प्रदायः, एतेषां सम्बन्धिनं, सप्तम्यर्थे वा षष्ठी, एतद्विषयं-एतानाश्रित्य, करोमि कायोत्सर्गमिति, कायोत्सर्गविस्तरः पूर्ववत् , स्तुतिश्च नवरमेषां वैयावृत्त्यकराणां तथा तद्भाववृद्धरित्युक्तप्रायं, 6) तदपरिज्ञानेऽप्यस्मात् | "उचितेषूपयोगफलमेतदिति" उचितेषु-लोकोत्तरकुशलपरिणामनिबन्धनतया योग्येष्वहंदादिषूपयोगफलं-प्रणिधान
प्रयोजनम्"एतत्" चैत्यवन्दनमित्यस्यार्थस्य ज्ञापनार्थमिति,"तदपरिज्ञानेत्यादि"तैः वैयावृत्त्यकरादिभिरपरिज्ञानेऽपि-स्वविकषयकायोत्सर्गस्यास्मात्-कायोत्सर्गात्तस्य-कायोत्सर्गकर्तुः, __तच्छुभसिद्धाविदमेव वचनं ज्ञापकं, न चासिद्धमेतद् , अभिचारुकादौ तथेक्षणात् , सदौचित्त्य
१ अभिचारकादौ प्र०
100000000000000000004
00000000000000000000
Jain Education Inter
For Private & Personel Use Only
Mak.jainelibrary.org
Loading... Page Navigation 1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258