Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 242
________________ ललितवि० ॥११२॥ 3000 3000000000 भावनमस्कार इति, अर्थवादपक्षेऽपि न सर्वा स्तुतिः समानफलेत्यतो विशिष्टफलहेतुत्वेनात्रैव | यत्नः कार्यः, तुल्ययत्नादेव विषयभेदेन फलभेदोपपत्तेर्बब्बूलकल्पपादपादौ प्रतीतमेतत्, भगवन्न|मस्कारश्च परमात्मविषयतयोपमातीतो वर्त्तते, यथोक्तम् - " कल्पद्रुमः परो मन्त्रः, पुण्यं चिन्तामणि - श्व यः । गीयते स नमस्कारस्तथैव । हुरपण्डिताः ॥ १ ॥ कल्पद्रुमो महाभागः, कल्पनागोचरं फलम् । | ददाति न च मन्त्रोऽपि, सर्वदुःखविषापहः ॥ २ ॥ न पुण्यमपवर्गीय, न च चिन्तामणिर्यतः । तत्कथं ते नमस्कार, एभिस्तुल्योऽभिधीयते ? ॥३॥ इत्यादि ॥ एतास्तिस्रः स्तुतयो नियमेनोच्यन्ते, केचित्तु | अन्या अपि पठन्ति न च तत्र नियम इति न तद्व्याख्यान क्रिया, “भावनमस्कारो” भगवत्प्रतिपत्तिरूप इति, कथं न मोक्षफलं सम्यग्दर्शनादि, परम्परया मोक्षस्य तत्फलत्वादिति "क| ल्पद्रुमेत्यादिश्लोकः " कल्पद्रुमः - कल्पवृक्षः “परो मन्त्रो" हरिणैगमेषादिः, पुण्यं - तीर्थकरनामकर्मादि चिन्तामणिविशेषो | यो गीयते - यः श्रूयते जगतीष्टफलदायितया "तथैव" गीयमानकल्पद्रुमादिप्रकार एव, स भगवंस्तव नमस्कार आहुरपण्डिताः - अकुशला एतदिति शेषः, १० ल्यो विधीयते प्र०. Jain Education International For Private & Personal Use Only 10000060465 3066666 पं० युता. ॥११२॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258