Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 240
________________ ललितवि० चिते उदरसत्त्व इव 'भावतो' द्वादशाङ्गार्थोपयोगरूपात् न तु शब्दतोऽपि भावः' सत्ता द्वादशाङ्गस्य अविरुद्धो' न दोषवान, पं० युता. इदमत्र हृदयम्-अस्ति हि स्त्रीणामपि प्रकृतयुक्त्या केवलप्राप्तिः, शुक्लध्यानसाध्यं च तत्,'ध्यानान्तरिकायां शुक्लाद्यभेदद्वया॥११॥ | वसान उत्तरभेदद्वयानारम्भरूपायां वर्तमानस्य केवलमुत्पद्यते' इतिवचनप्रामाण्यात् , न च पूर्वगतमन्तरेण शुक्लध्यानाद्यभेदौ | 31 स्तः, 'आद्ये पूर्वविदः (तत्त्वार्थे अ०९ सूत्रम् ३९) इतिवचनात् , दृष्टिवादनिषेधश्च 'स्त्रीणा' मितिवचनात् , अतस्तदर्थोपयोगरूपः क्षपकश्रेणिपरिणतौ स्त्रीणां द्वादशाङ्गभावः क्षयोपशमविशेषाददुष्ट इति ॥ अनेन तत्तत्कालापेक्षयतावद्गुणसम्पत्समन्वितैवोत्तमधर्मसाधिकेति विद्वांसः, केवलसाधकश्चायं, foll सति च केवले नियमान्मोक्षप्राप्तिरित्युक्तमानुषङ्गिकं, तस्मान्नमस्कारः कार्य इति । आह-किम की स्तुत्यर्थवादो यथा-'एकया पूर्णाहुत्या सर्वान् कामानवाप्नोतीति, उत विधिवाद एव यथा-'अग्निहोत्रं || ४ जुहुयात् स्वर्गकाम' इति, किं चातः ?, यद्याद्यः पक्षः ततो यथोक्तफलशून्यत्वात् फलान्तरभावे च । तदन्यस्तुत्यविशेषादलमिहैव यत्नेन, न च यक्षस्तुतिरप्यफलैवेति, प्रतीतमेवैतत्, अथ चरमो विकल्पः | ततः सम्यक्त्वाणुव्रतमहाव्रतादिचारित्रपालनावैयर्थ्य, तत एव मुक्तिसिद्धेः, न च फलान्तरसाधक-1|| ॥११॥ १ पूर्णयाऽऽहुत्या. २ ०पालनादि० प्र०. 00000000000000000 CCESSOGGEஓருருருரு Jain Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258