Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
909001
प्राकम्र्मानुवेधतः संसअनाद्यदर्शनात् कक्षास्तनादिदेशेषु, शुद्धबोन्दिरपि व्यवसायवर्जिता नि|न्दितैव तन्निरासायाह - 'नो व्यवसायवर्जिता ' काचित्परलोकव्यवसायिनी, शास्त्रात्तत्प्रवृत्तिदर्शनात्, स | व्यवसायाऽप्यपूर्वकरणविरोधिनी विरोधिन्येव तत्प्रतिषेधमाह - 'नो अपूर्वकरणविरोधिनी' अपूर्वकर| णासम्भवस्य स्त्रीजातावपि प्रतिपादितत्वात्, अपूर्वकरणवत्यपि नवगुणस्थानरहिता नेष्टसिद्धये (इति) इष्टसिद्धयर्थमाह- 'नो नवगुणस्थानरहिता' तत्सम्भवस्य तस्याः प्रतिपादितत्वात्, नवगुणस्थान| सङ्गताऽपि लब्ध्ययोग्या अकारणमधिकृतविधेरित्येतत्प्रतिक्षेपायाह- 'नायोग्या लब्धेः ' आमर्षौषध्यादिरूपायाः, कालौचित्येनेदानीमपि दर्शनात् कथं द्वादशाङ्गप्रतिषेधः ?, तथाविधविग्रहे ततो दोषात्, श्रेणिपरिणतौ तु कालगर्भवद्भावतो भावोऽविरुद्ध एव, लब्धियोग्याऽप्यकल्याणभाजनोपघातान्ना| भिलाषितार्थसाधनायालमित्यत आह-'नाकल्याणभाजनं' तीर्थकरजननात्, नातः परं कल्याणमस्ति, यत एवमेतः कथं नोत्तमधर्म्मसाधिकेति, उत्तमधर्म्मसाधिकैव ।
"
‘श्रेणीत्यादि’ श्रेणिपरिणतौ तु क्षपकश्रेणिपरिणामे पुनः वेदमोहनीयक्षयोत्तरकालं 'कालगर्भवत्' काले - ऋतुप्रवृत्यु१ शास्त्रादौ प्र०. २ ०पघाता ना० प्र०. ३ एवं ततः प्र०.
Jain Education International
For Private & Personal Use Only
3000000096
www.jainelibrary.org
Loading... Page Navigation 1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258