Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 237
________________ लायाह-'न चाप्यभव्या' जातिप्रतिषेधोऽयं, यद्यपि काचिदभव्या तथापि सर्वैवाभव्या न भवति, संसारनिर्वेदनिर्वाणधर्माद्वेषशुश्रूषादिदर्शनात् , भव्योऽपि कश्चिद्दर्शनविरोधी यो न सेत्स्यति तन्निरा-2|| 1 सायाह-'नो दर्शनविरोधिनी' दर्शनमिह सम्यग्दर्शनं परिगृह्यते तत्त्वार्थश्रद्धानरूपं, न तद्विरोधिन्येव, || आस्तिक्यादिदर्शनात् , दर्शनाविरोधिन्यपि अमानुषी नेष्यत एव तत्प्रतिषेधायाह-'नो अमानुषी || ॥ मनुष्यजातौ भावात् , विशिष्टकरचरणोरुग्रीवाद्यवयवसन्निवेशदर्शनात् , मानुष्यप्यनार्योत्पत्तिरनिष्टा || तदपनोदायाह-'नो अनार्योत्पत्तिः' आर्येष्वप्युत्पत्तेः, तथादर्शनात् , आर्योत्पत्तिरप्यसंख्येयायुर्नाधिकृ-10 तसाधनायेत्येतदधिकृत्याह-'नो असङ्ख्येयायुः सर्वैव, सङ्ख्येयायुर्युक्ताया अपि भावात् , तथादर्श-18 कानात् , सङ्ख्येयायुरपि अतिक्रूरमतिः प्रतिषिद्धा तन्निराचिकीर्षयाऽह-'नातिक्रूरमतिः' सप्तमनरका-16 युर्निबन्धनरौद्रध्यानाभावात्, तद्वत्प्रकृष्टशुभध्यानाभाव इति चेत् , न, तेन तस्य प्रतिबन्धाभावात् , || तत्फलवदितरफलभावेनानिष्टप्रसङ्गात् , 00000000000000000000 00000000000000000 १०ष्यते तत्प्र० प्र०.२ न अ० प्र०, ३ न असं० प्र०. Jain Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258