Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
90096900009999999999999
॥१०९॥
ललितवि० अस्य व्याख्या- 'एकोऽपि' नमस्कारः, तिष्ठन्तु बहवः 'जिनवरवृषभाय' वर्द्धमानाय यत्नात् क्रियमाणः | सन् किम् ? - संसरणं संसारः - तिर्यग्नरनार कामरभवानुभवलक्षणः, स एव भवस्थितिकाय स्थितिभ्यामने| कधाऽवस्थाने नालब्धपारत्वात्सागर इव संसारसागरः तस्मात् तारयति - अपनयतीत्यर्थः, 'नरं व नारिं वा' | पुरुषं वा स्त्रियं वा, पुरुषग्रहणं पुरुषोत्तमधर्म्मप्रतिपादनार्थं, स्त्रीग्रहणं तासामपि तद्भव एव संसारक्षयो । ७ भवतीति ज्ञापनार्थं वचः यथोक्तं यापनीयत - " णो खलु इत्थि अजीवो णयावि अभवा ण यावि | दंसणविरो हिणी णो अमाणुसा णो अणारिउप्पत्ती णो असंखेजाउया णो अइकूरमई णो ण उवसन्त9 मोहा णो ण सुद्धाचारा, णो असुद्धबोंदी णो ववसायवज्जिया णो अपुत्रकरणाविरोहिणी, णो णवगुणठाणरहिया णो अजोगा लडीए णो अकल्लाणभायणंति कहं न उत्तमधम्मसाहिग" ति । | तत्र 'न खल्विति' नैव स्त्री अजीवो वर्त्तते, किन्तु ! जीव एव, जीवस्य चोत्तमधर्म्मसाधकत्वाविरोधस्तथादर्शनात्, न जीवोऽपि सर्व उत्तमधर्म्मसाधको भवति अभव्येन व्यभिचारात् तयपोहा
१ अजीवे प्र० २० विराहिणी ३ विराहिणी.
Jain Education International
For Private & Personal Use Only
"
9009096036000
पं० युता.
॥१०९ ॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258