Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
॥१०८॥
ललितवि० केचित्पुंलिङ्गसिद्धाः केचिन्नपुंसकलिङ्गसिद्धा इति । आह - तीर्थकरा अपि स्त्रीलिङ्गसिद्धा भवन्ति ?, भवन्तीत्याह, यत उक्तं सिद्धप्राभृते- “ सवत्थोवा तित्थयरिसिद्धा, तित्थगरितित्थे णो 9 तित्थगरसिद्धा असंखेज्जगुणाओ, तित्थगरितित्थे णोतित्थगरसिद्धा संखेज्जगुणा" इति न नपुंसकलिङ्गसिद्धाः, प्रत्येकबुद्धास्तु पुल्लिङ्गा एव, स्वलिङ्गसिद्धा द्रव्यलिङ्ग प्रति रजोहरणगोच्छेधा2 रिणः, अन्यलिङ्गसिद्धाः परिव्राजकादिलिङ्गसिद्धाः, गृहिलिङ्गसिद्धा मरुदेवीप्रभृतयः, “एगसिद्धा” | इति एकस्मिन् समये एक एव सिद्ध:, “अणेगसिद्धा" इति एकस्मिन् समये यावदष्टशतं सिद्धं, यत उक्तम्- “बत्तीसा अडयाला सट्ठी बावतरी य बोद्धवा । चुलसीई छण्णउई दुरहिय अत्तरसयं च ॥ १ ॥" अत्राह चोदकः - ननु सर्व एवैते भेदास्तीर्थसिद्धअतीर्थसिद्धभेदद्वयान्तर्भाविनः, तथाहितीर्थसिद्धा एव तीर्थकर सिद्धाः, अतीर्थकर सिद्धा अपि तीर्थसिद्धा वा स्युरतीर्थसिद्धा वा, इत्येवं | शेषेष्वपि भावनीयमित्यतः किमेभिरिति, अत्रोच्यते, अन्तर्भावे सत्यपि पूर्वभेदद्वयादेवोत्तरोत्तरभेदा
१० लिङ्गे सिद्धाः प्र० २ ० गोच्छगधा० प्र०
Jain Education
000000
For Private & Personal Use Only
390090099990099999900900
पं० युता
॥१०८॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258