Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 232
________________ @@@ @ @ ललितवि०] पुनरिह सकलकर्मविप्रमुक्तानां लोकान्तं यावद्गतिर्भवति, भावे वा सर्वदेव कस्मान्न भवतीति, पं० युता. ॥१०७॥ अत्रोच्यते, पूर्वावेशवशादण्डादिचक्रभ्रमणवत् समयमेवैकमविरुद्धेति न दोष इति, एतेभ्यः, एवंभू-18 तेभ्यः किमित्याह-"नमः सदा सर्वसिद्धेभ्यः” नम इति क्रियापदं, “सदा” सर्वकालं, प्रशस्तभावपूरण-1 मेतदयथार्थमपि फलवच्चित्राभिग्रहभाववदित्याचार्याः, "चित्राभिग्रहभाववदिति" यथा हि ग्लानप्रतिजागरणादिविषयश्चित्रोऽभिग्रहभावो नित्यमसम्पद्यमानविषयोऽपि शुभभावापूरकस्तथा नमः सदा सर्वसिद्धेभ्य इत्येतत्प्रणिधानं, or “सर्वसिद्धेभ्यः" तीर्थसिद्धादिभेदभिन्नेभ्यः, यथोक्तम्-"तित्थसिद्धा १ अतित्थसिद्धा २ तित्थगर-18 सिद्धा ३ अतित्थगरसिद्धा ४ सयंबुद्धसिद्धा ५ पत्तेयबुद्धसिद्धा ६ बुद्धबोहियसिद्धा ७ थीलिंगसिद्धा पुरिसलिंगसिद्धा ९ नपुंसकलिंगसिद्धा १० सलिंगसिद्धा ११ अण्णलिंगसिद्धा १२ गिहिलिँगसिद्धा १३18 एगसिद्धा १४ अणेगसिद्धा १५” इति, तत्र तीर्थ-प्राग्व्यावर्णितस्वरूपं तच्चतुर्विधः श्रमणसङ्घः तस्मिन्नुः ॥१०७॥ @@@@@ 909005000*9096 30®®®@ १ पूर्वावेग० प्र० Jain Education Intel For Private & Personel Use Only Ww.jainelibrary.org

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258