Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 230
________________ "ऐतिह्यं चैतदिति” सम्प्रदायश्चायं यदुत तृतीया स्तुतिः श्रुतस्येति ॥ इति श्रीमुनिचन्द्रसूरिविरचितायां ललित- पं० युता. ॥१०६॥ | विस्तरापञ्जिकायां श्रुतस्तवः समाप्तः॥ | पुनरनुष्ठानपरम्पराफलभूतेभ्यस्तथाभावेन तक्रियाप्रयोजकेभ्यश्च सिद्धेभ्यो नमस्करणायेदं| 1 पठति पठन्ति वा, "सिद्धाणं बुद्धाणं,पारगयाणं परंपरगयाणं । लोयग्गमुवगयाणं, नमो सया सव-16 सिद्धाणं ॥ १॥ अस्य व्याख्या-सितं ध्मातमेषामिति सिद्धाः निर्दग्धानेकभवकर्मेन्धना इत्यर्थः, तेभ्यो नम इति योगः, ते च सामान्यतः कर्मादिसिद्धा अपि भवन्ति, यथोक्तम्- "कम्मे || सिप्पे य विजा य, मंते जोगे य आगमे । अत्थ जत्ता अभिप्पाए, तवे कम्मक्खए इय ॥१॥" ॥ इत्यादि, अतः कर्मादिसिद्धव्यपोहायाह-"बुद्धेभ्यः” अज्ञाननिद्राप्रसुप्ते जगत्यपरोपदेशेन || जीवादिरूपं तत्त्वं बुद्धवन्तो बुद्धाः, सर्वज्ञसर्वदर्शिखभावबोधरूपा इत्यर्थः, एतेभ्यः, एते च संसारनिर्वाणोभयपरित्यागेन स्थितवन्तः कैश्चिदिष्यन्ते "न संसारे न निर्वाणे, स्थितो || भुवनभूतये । अचिन्त्यः सर्वलोकानां, चिन्तारत्नाधिको महान् ॥ १ ॥” इति वचनात् , , एतन्निरासायाह-"पारगतेभ्यः" पारं-पर्यन्तं संसारस्य प्रयोजनवातस्य वा गताः पारगताः, GOOGROOOOOOCTOR DOOGRESOOOOOOOOOO ॥१०६। Jan Education Intemanona For Private Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258