Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
00000000000000000
विधिप्रतिषेधानुष्ठानपदार्थाविरोधेन च वर्त्तते खर्गकेवलार्थिना तपोध्यानादि कर्त्तव्यं, सर्वे जीवान हन्तव्या इतिवचनात् , समितिगुप्तिशुद्धा क्रिया असपत्नो योग ___ "सिद्धत्वेनेति” सिद्धत्वेन फलाव्यभिचारप्रतिष्ठितत्वत्रिकोटिपरिशुद्धिभेदेन, इदमेव न ह्यतो विधिप्रवृत्त इत्यादिना वाक्यत्रयेण यथाक्रमं भावयति, सुगमं चैतन्नवरं-"विधिप्रतिषेधानुष्ठानपदार्थाविरोधेन चेति' विधिप्रतिषेधयोः कषरू|पयोः अनुष्ठानस्य-छेदरूपस्य पदार्थस्य च-तापविषयस्याविरोधेन-पूर्वापराबाधया वर्तते, चकार उक्तसमुच्चयार्थः,
अमुमेवाविरोधं त्रिकोटिपरिशुद्धिलक्षणं द्वाभ्यां वचनाभ्यां दर्शयति-"स्वर्गेत्यादिना" सुगम चैतत्, किन्तु स्वर्गा[र्थिना तपोदेवतापूजनादि, केवलार्थिना तु ध्यानाध्ययनादि कर्त्तव्यं, "असपत्नो योग इति" असपत्नः परस्परविरोधी ___ इति वचनात्, उत्पादविगमध्रौव्ययुक्तं सत् , एक द्रव्यमनन्तपर्यायमर्थ इतिवचनादिति, कायो |81 त्सर्गप्रपञ्चः प्राग्वत् तथैव च स्तुतिः, यदि परं श्रुतस्य,समानजातीयवृंहकत्वात् , अनुभवसिद्धमेतत् , तज्ज्ञानां, चलति समाधिरन्यथेति प्रकटं, ऐतिह्यं चैतदेवमतो न बाधनीयमिति व्याख्यातं पुष्कर-16 वरद्वीपार्द्ध इत्यादिसूत्रम् ॥
१ एकद्रव्य० प्र०
000000000000000000000
Pालानुष्ठानाद्योगः-स्वाध्यायादिसमाध्यानाध्ययनादि कर्त्तव्यं, "अपनानासुगमं चैतत्, किन्तुष
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258