Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
Thiệu Tin T
bi
0000000000000CceG0000000
वबोधादेव "हिः" स्फुटं “महामिथ्यादृष्टेः" उक्तलक्षणस्य प्राप्तिरध्ययनादिरूपस्य श्रुतस्याप्राप्तिः, कुत इत्याह-"तत्फलाभावाद्" यथावदवबोधरूपफलाभावात् , किंवदित्याह-"अभव्यचिन्तामणिप्राप्तिवत्" यथा हि अतिनिर्भाग्यतयाऽयोग्यस्य चिन्तामणिप्राप्तावपि तद्ज्ञानत्वाभावान्न तत्फलं, तथा अस्य श्रुतप्राप्तावपीति, भवतु नामैवं महामिथ्यादृष्टेः, मिथ्यादृष्टेस्तु का वार्तेत्याह-"मिथ्यादृष्टेस्तु" धर्मबीजाधानाद्यर्हस्य "भवेत्" स्यात् , “द्रव्यप्राप्तिः" भावश्रुतयोग्यद्रव्यश्रुतव्याप्तिः, कीदृग् स्यात् द्रव्यश्रुतप्राप्तिः?-"आदरादिलिङ्गा” 'आदरः करणे प्रीति रित्यादिलिङ्गा "अना-| भोगवती” सम्यक्श्रुतार्थोपयोगरहिता, ननु मिथ्यादृष्टिमहामिथ्यादृष्ट्योरनाभोगाद्यविशेषात्कः प्रतिविशेष इत्याह-"न तु" | न पुनः “अस्य" मिथ्यादृष्टेः “अस्थान एव" मोक्षपथप्रतिपन्थिन्येव भावे "अभिनिवेशः” आग्रहः, स्थानाभिनिवेशस्यापि तस्य भावात् , कुत एवमित्याह-"भव्यत्वयोगाद्" भावश्रुतयोग्यत्वस्य भावाद् अस्थानाभिनिवेश एव हि न, तदभावाद्, अस्यैव हेतोः स्वरूपमाह___ तच्चैवंलक्षणं, प्राप्तं चैतदभव्यैरप्यसकृत् , वचनप्रामाण्यात्, न च ततः किञ्चित् , प्रस्तुतफल-16 कालेशस्याप्यसिद्धेः, परिभावनीयमेतदागमज्ञैर्वचनानुसारेणेति । एवमन्येषामपि सूत्राणामर्थो वेदि-18
१०वत्त्वाभा० प्र०२ कीदृशी प्र०
Jain Education Intern
For Private & Personel Use Only
HEDw.jainelibrary.org
Loading... Page Navigation 1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258