Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 226
________________ ललितवि० ध्वदुर्गग्रहणमिति” यथा हि कस्यचित्क्वचिन्मार्गे तस्करायुपद्रवे दुर्गग्रहणमेव परित्राणं, तथा मोक्षाध्वनि रागादि-16| पं० युता. स्तेनोपद्रवे विवेकग्रहणमिति, आह-श्रुतमात्रनियतं विवेकग्रहणं, तत्किमस्मादस्य विशेषेण पृथग् ज्ञापनमित्याशझ्याह॥१०४॥ न चैतद्यथावदवबुध्यते महामिथ्यादृष्टिः, तद्भावाऽऽच्छादनात् , अहृदयवकाव्यभावमिति, तत्प्रवृत्त्यायेव ह्यत्र सल्लिङ्गं, तद्भाववृद्धिश्च काव्यभावज्ञवत् , अत एव हि महामिथ्यादृष्टेः प्राप्ति-|| शिरप्यप्राप्तिः, तत्फलाभावात् , अभव्यचिन्तामणिप्राप्तिवत् , मिथ्यादृष्टेस्तु भवेद्रव्यप्राप्तिः साऽऽद-15 रादिलिगा अनाभोगवती, न त्वस्यास्थान एवाभिनिवेशः, भव्यत्वयोगात , | "न (नच)” नैव "एतत्" श्रुतं कथञ्चित्पाठेऽपि “यथावत्" यत्प्रकारार्थवद्याशार्थमित्यर्थः, "अवबुध्यते” जानीते "महामिथ्यादृष्टिः" पुद्गलपरावर्त्ताधिकसंसारः, कथमित्याह-"तद्भावाच्छादनादू" बोधभावाऽऽवरणात् , दृष्टान्तमाह|"अहृदयवद्" अव्युत्पन्न इव "काव्यभावमिति" शृङ्गारादिरससूचकवचनरहस्यमिति, अतः कथं श्रुतमात्रनियतं विवेकग्रहणमिति, कुत इदमित्थमित्याह-तत्प्रवृत्त्यायेव "हिः" यस्मात् तत्रावबुद्धे श्रुतार्थे प्रवृत्तिविघ्नजयसिद्धिविनियोगा एव न पुनः श्रुतार्थज्ञानमात्रम् "अत्र" श्रुतावबोधे सद्-अव्यभिचारि लिङ्ग-गमको हेतुः, किमेतावदेव नेत्याह"तद्भाववृद्धिश्च" बोधभाववृद्धिश्च, "काव्यभावज्ञवत्" काव्यभावज्ञस्येव काव्ये इति दृष्टान्तः, “अत एव" यथावदन ॥१०४॥ १०रस्याप्राप्तिः प्र० DO0000000000000 on Education international For Private Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258