Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 228
________________ ललितवि० ॥१०५॥ ०००००० 36655556 |तव्य इति, दिग्मात्रप्रदर्शनमेतत् एवं प्रणिधानं कृत्वैतत्पूर्विका क्रिया फलायेति श्रुतस्यैव कायो - |त्सर्गसंपादनार्थं पठति पठन्ति वा, "सुयस्स भगवओ करेमि काउस्सग्ग" मित्यादि यावद्वोसिरामि, व्याख्या पूर्ववत्, नवरं श्रुतस्येति - प्रवचनस्य सामायिकादिचतुर्दश पूर्वपर्यन्तस्य “भगवतः " समग्रैश्वर्यादियुक्तस्य, "तच्च" तत्पुनर्भव्यत्वं "एवंलक्षणम्" अस्थाने स्थाने चाभिनिवेशस्वभावं इत्यनयोविंशेषो ज्ञेयः, महामिथ्यादृष्टेः प्राप्तिरप्यस्यासंभविनी कुतस्तस्य फलचिन्तेत्याह - " प्राप्तं " लब्धं चकार उक्तसमुच्चये, “एतत्" श्रुतम् " अभव्यैरपि” | एकान्तमहामिथ्यादृष्टिभिः किं पुनरन्यमिथ्यादृष्टिभिः “असकृद्” अनेकशः, कुत इत्याह - " वचनप्रामाण्यात्" सर्वजीवानामनन्तशो ग्रैवेयकोपपातप्रज्ञापनाप्रामाण्यादू, एवं तर्हि तत्फलमपि तेषु भविष्यतीत्याह - "न च" नैव "ततः" श्रुतप्राप्तेः " किञ्चित्” फलमिति गम्यते, कुत इत्याह- "प्रस्तुतफललेशस्यापि” प्रकृतयथावद्बोधरूपफलांशस्यापि, आस्तां सर्वस्य " असिद्धेः " अप्राप्तेः, तत्सिद्धावल्पकालेनैव सर्वमुक्तिप्राप्तिप्रसङ्गात्, शुद्धत्वेन समग्रैश्वर्यादियोगः, न ह्यतो विधिप्रवृत्तः फलेन वञ्च्यते, व्याप्ताश्च सर्वे प्रवादा एतेन, १ सिद्धत्वेन प्र० पञ्जिका च. २ सर्वप्रवादाः प्र० Jain Education International For Private & Personal Use Only पं० युता. ॥१०५॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258