Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
ललितवि०
%
पं० युता.
॥१०॥
000000000000000000000
शालिबीजारोपणवच्छालिहेतुः, दृष्टा ह्येवं पौनःपुन्येन तद्वृद्धिः, एवमिहाप्यत इष्टवृद्धिरिति, एवं विवेकग्रहणमत्र जलम् , अतिगम्भीरोदार एष आशयः, ___ "शालिबीजारोपणवत्" शालिबीजस्य पुनः पुनः निक्षेपणमिव "शालिहेतुः" शालिफलनिमित्तं, एतदेव भावयति| "दृष्टा" उपलब्धा "हिः" यस्मादू , “एवं" श्रुतधर्मवृद्धिप्रार्थनान्यायेन पौनःपुन्येन शालिबीजारोपणस्य वृद्धिस्तद्वद्धिःशालिवृद्धिः, "एवं" शालिवृद्धिप्रकारेण "इहापि" श्रुतस्तवे "अतः" आशंसापौनःपुन्याद् “इष्टवृद्धिः" श्रुतवृद्धिरिति, अथ शालिबीजारोपणदृष्टान्ताक्षिप्तं सहकारिकारणं जलमपि प्रतिपादयन्नाह-"एवम्" अनन्तरोक्तप्रकारेण "विवेकनहणं" विवेकेन-सम्यगावधारणविचारेण ग्रहणं-स्वीकारः श्रुतस्य विवेकस्य वा ग्रहणं, तत्किमित्याह-"अत्र" श्रुतशालिवृद्धौ "जलम्" अम्भः, अथ विवेकमेव स्तुवन्नाह-"अतिगम्भीरोदारः" प्रभूतश्रुतावरणक्षयोपशमलभ्यत्वादत्यनुत्तान उदारश्च सकलसुखलाभसाधकत्वाद् “एष" विवेकरूप "आशयः" परिणामः, अत एव संवेगामृतास्वादनं, नाविज्ञातगुणे चिन्तामणौ यत्नः, न चान्यथाऽतोऽपि समीहितसिद्धिः, __“अत एव" विवेकादेव नतु सूत्रमात्रादपि “संवेगामृतास्वादनं" संवेगो-धर्माद्यनुरागो, यदुक्तम्-"तथ्ये धर्मे ध्वस्त|| हिंसाप्रबन्धे, देवे रागद्वेषमोहादिमुक्ते साधौ सर्वग्रन्थसंदर्भहीने, संवेगोऽसौ निश्चलो योऽनुरागः ॥१॥" स एवामृत-सुधा
१०गर्थविचारेण प्र०
000000000000000000६
| ॥१०३०
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258