Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
ललितवि०
॥१०२॥
Jain Education
9000063
आधाराधेयभावरूपमित्यर्थः, अयमित्थम्भूतः श्रुतधम्र्मो वर्धतां - वृद्धिमुपयातु, शाश्वतमिति क्रियावि| शेषणमेतत् शाश्वतं वर्द्धता मित्यप्रच्युत्येति भावना, विजयंतः
"प्रस्तुत भावान्वयफलतन्निगमनत्वादिति” प्रस्तुतभावस्य सुरगणनरेन्द्रमहितः श्रुतधम्र्मो भगवानित्येवंलक्षणस्यान्त्रयःअनुवृत्तिः स एव फलं साध्यं यस्य तत्तथा तस्य - प्राग्वचनस्य निगमनं - समर्थनं पश्चात्कर्मधारसमासे भावप्रत्यये च प्रस्तुतभावान्वयफल तन्निगमनत्वं देवदानवनरेन्द्रगणार्चितस्येति यत्तस्मादिति ॥
प्रवृत्तपरप्रवादिविजयेनेति हृदयं, तथा धर्मोत्तरं चारित्रधर्मोत्तरं वर्द्धतां पुनर्वृद्ध्यभिधानं | मोक्षार्थिना प्रत्यहं ज्ञानवृद्धिः कार्येति प्रदर्शनार्थं, तथा च तीर्थकरनामकर्महेतून् प्रतिपादयतोक्तं “अवनाणगहणे इति” प्रणिधानमेतत्, अनाशंसाभाववीजं, मोक्षप्रतिबन्धेन, अप्रतिबन्ध एष | प्रतिबन्धः, असङ्गफलसंवेदनात्,
"प्रणिधानेत्यादि" प्रणिधानम् — आशंसा एतच्छ्रुतधर्म्मवृद्ध्यभिलषणं, कीदृगित्याह - " अनाशंसाभाववीजं" अनाशंसासर्वेच्छोपरमः सैव भावः - पर्यायः तस्य बीजं - कारणं, कथमित्याह - "मोक्षप्रतिबन्धेन "मोक्षं प्रति हीदं प्रार्थनं, स चानिच्छारूपो, नन्वप्रतिबन्धसाध्यो मोक्षः कथमित्थमपि तत्र प्रतिबन्धः श्रेयानित्याह - " अप्रतिबन्धः" अप्रतिबन्धसदृश " एषः" मोक्ष१ विजयताम् अ० प्र०.
For Private & Personal Use Only
50005656600655000355000656
पं० युता
॥१०२॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258