Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
ललितवि०
॥१०१॥
| सालसुहावहस्स । को देवदानवनरिंदगणञ्चिअसस्स, धम्मस्स सारमुवलब्भ करे पमायं ॥३॥" अस्य | व्याख्या - जातिः - उत्पत्तिः जरा-वयोहानिलक्षणा मरणं - प्राणनाशः शोकः - मानसो दुःखविशेषः, जातिश्च | ॐ जरा च मरणं च शोकश्चेति द्वन्द्वः, जातिजरामरणशोकान् प्रणाशयति- अपनयति जातिजरामरण| शोकप्रणाशनस्तस्य, तथा च श्रुतधम्र्मोक्तानुष्ठानाज्जात्यादयः प्रणश्यन्त्येव, अनेन चास्यानर्थप्रतिघा - तित्वमाह, कल्यम् - आरोग्यं कल्यमणतीति कल्याणं, कल्यं शब्दयतीत्यर्थः, पुष्कलं - सम्पूर्ण न च तदल्पं, | किन्तु ? विशालं विस्तीर्णं सुखं प्रतीतं, कल्याणं पुष्कलं विशालं सुखमावहति - प्रापयति कल्याण| पुष्कलविशालसुखावहः तस्य, तथा च श्रुतधम्र्मोक्तानुष्ठानादुक्तलक्षणमपवर्गसुखमवाप्यत एव, अनेन | चास्य विशिष्टार्थप्रसाधकत्वमाह, कः प्राणी देवदानवनरेन्द्रगणार्चितस्य श्रुतधर्म्मस्य सारं - सामर्थ्यं | उपलभ्य - दृष्ट्वा विज्ञाय कुर्यात्प्रमादं सेवेत ?, सचेतसश्चारित्रधर्मे प्रमादः कर्त्तुं न युक्त इति हृदयं, | आह-सुरगणनरेन्द्रमहितस्येत्युक्तं पुनर्देवदानवनरेन्द्रगणार्चितस्येति किमर्थम् ?, उच्यते, प्रस्तुत| भावान्वयफलतन्निगमनत्वाददोषः, तस्यैवंगुणस्य धर्मस्य सारं - सामर्थ्यमुपलभ्य कः सकर्णः प्रमादी
33000ভड
Jain Education International
For Private & Personal Use Only
30000000000000000000
पं० युता.
॥१०१॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258