Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
ஓாராகாடுமுடிசாருகாருமுருருது
"एवं च" वचनपौरुषेयत्वे "व्यक्त्यपेक्षया” एकैकं सर्वदर्शिनमपेक्ष्य, "नानादिशुद्धवादापत्तिः" न कश्चिदेकोऽनादिशुद्धः सर्वदर्शी वक्ता आपन्नः, कुत इत्याह-"सर्वस्य” सर्वदर्शिनः “तथा" पूर्वोक्तप्रकारेण "तत्पूर्वकत्वात्" वचनपूर्व-10 कत्वात् , “प्रवाहतस्तु” परम्परामपेक्ष्य इष्यत एवानादिशुद्धः, प्रवाहस्यानादित्वादिति, एवं न ममापि तत्त्वतोऽपौरुषेयं वचनं यत् त्वया प्राक् प्रसञ्जितमिति, प्रपञ्चितमेतदन्यत्र-सर्वज्ञसिद्ध्यादौ नेह प्रयासः प्रयत्नः,
निकाचितं तिमिरं तस्य पटलं-वृन्दं तमस्तिमिरपटलं तद्विध्वंसयति-विनाशयतीति तमस्तिमिरपटलविध्वंसनः तस्य,तथा चाज्ञाननिरासेनैवास्य प्रवृत्तिः,तथा "सुरगणनरेन्द्रमहितस्य” तथा ह्यागमम-16 हिमां (मान) कुर्वन्त्येव सुरादयः, तथा सीमां-मर्यादां धारयतीति सीमाधरः तस्येति कर्मणिषष्ठी, तं वन्दे, तस्य वा यन्माहात्म्यं तद् वन्दे, अथवा तस्य वन्द इति तद्वन्दनं करोमि, तथा ह्यागमवन्त । एव मर्यादां धारयन्ति, किंभूतस्य ?-प्रकर्षेण स्फोटितं मोहजालं-मिथ्यात्वादि येन स तथोच्यते तस्य, तथा चास्मिन्सति विवेकिनो मोहजालं विलयमुपयाति इति ॥ इत्थं श्रुतमभिवन्द्याधुना तस्यैव गुणोपदर्शनद्वारेणाप्रमादगोचरतां प्रतिपादयन्नाह-"जाईजरामरणसोगपणासणस्स, कल्लाणपुक्खलवि-|
१ नेदम् प्र०. २ त्येव इत्थं प्र०.
000000000000000000
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258