Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
300
$3000
| भवेच्चारित्रधर्म इति ॥ यतश्चैवमतः - "सिद्धे भो ! पयओ नमो जिणमए नन्दी सया संजमे, देवनाग| सुवण्णकिण्णरगणस्सन्भूअभावच्चिए। लोगो जत्थ पइडिओ जगमिणं तेलोकमच्चासुरं, धम्मो वड्ड| उ सासओ विजयओ धम्मुत्तरं वढउ ||४||" अस्य व्याख्या- सिद्धे - प्रतिष्ठिते प्रख्याते, तत्र सिद्धः फलाव्यभिचारेण प्रतिष्ठितः सकलनयव्याप्तेः प्रख्यातस्त्रिकोटी परिशुद्धत्वेन, भो इत्येतदतिशयिनामामन्त्रणं पश्यन्तु भवन्तः, प्रयतोऽहं यथाशक्त्येतावन्तं कालं प्रकर्षेण यतः, इत्थं परसाक्षिकं प्रयतो भूत्वा | पुनर्नमस्करोति, " नमो जिनमते” सुपां सुपो भवन्तीति चतुर्थ्यर्थे सप्तमी, नमो जिनमताय, तथा चास्मिन् सति जिनमते "नन्दिः " समृद्धिः "सदा,” सर्वकालं, क्व ? " संयमे" चारित्रे तथा चोक्तं“पढमं नाणं तओ दयेत्यादि”, किंभूते संयमे ? - देवनाग सुर्वर्णकिन्नरगणैः सद्भूतभावेनार्चिते, तथा च | संयमवन्तः अर्च्यन्त एव देवादिभिः किंभूते जिनमते ? - लोकनं लोकः ज्ञानमेव स यत्र प्रतिष्ठितः, तथा जगदिदं ज्ञेयतया, केचिन्मनुष्यलोकमेव जगन्मन्यन्त इत्यत आह - " त्रैलोक्यं मनुष्यासुरं”
१० सुपर्ण प्र०.
Jain Education International
For Private & Personal Use Only
1000009
99999900900
www.jainelibrary.org
Loading... Page Navigation 1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258