Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
PEETTUGGாடு
| विषयप्रतिबन्धः प्रार्थनारूपः, कुत इत्याह-"असङ्गफलसंवेदनाद्" असङ्गस्य-रागद्वेषमोहाद्यविषयीकृतस्य फलस्य
आशंसनीयस्य संवेदनाद्-अनुभवाद् , अनीदृशफलालम्बनं हि प्रणिधानं प्रतिबन्धः परमपुरुषार्थलाभोपघातित्वात् , ननु कथमयं नियमो ? यदुतेदं प्रणिधानमनाशंसाभाववीजमित्याह| यथोदितश्रुतधर्मवृद्धेर्मोक्षः, सिद्धत्वेन, नेह फले व्यभिचारः, असङ्गेन चैतत्फलं संवेद्यते, एवं
च सद्भावारोपणात्तवृद्धिः, शुभमेतदध्यवसानमत्यर्थ, | "यथोदितश्रुतधर्मवृद्धेः” सर्वज्ञोपज्ञश्रुतधर्मप्रकर्षात् “मोक्षः" अनाशंसारूपो यतो भवतीति गम्यते, अत्रापि कथमेकान्तः ? इत्याह-"सिद्धत्वेन" श्रुतधर्मवृद्धेर्मोक्षं प्रत्यवन्ध्यहेतुभावेन, इदमेव भावयति "न" नैव "इह" मोक्षलक्षणे, फले “व्यभिचारो” विसंवादः फलान्तरभावतो निष्फलतया वा श्रुतधर्मवृद्धेरिति, अस्यैवासङ्गत्वसिद्ध्यर्थमाह-"अस-1 | ड्रेन च” रागद्वेषमोहलक्षणसङ्गाभावेन च, “एतत्" मोक्षफलं “संवेद्यते" सर्वैरेव मुमुक्षुभिः प्रतीयत इति, इत्थं श्रुत-|| धर्मवृद्धेः फलसिद्धिमभिधाय अस्या एव हेतुसिद्धिमाह-"एवम्” उक्तप्रकारेण "चः" पुनरर्थे भिन्नक्रमश्च “सद्भावारो|पणात्" श्रुतवृद्धिप्रार्थनारूपशुद्धपरिणामस्याङ्गीकरणात् “तद्वद्भिश्च" श्रुतधर्मवृद्धिः पुनर्भवतीति गम्यते, ऐतद्भा| वनायैवाह-"शुभं" प्रशस्तं "एतत्" पुनः श्रुतधर्मवृद्ध्याशंसालक्षणं "अध्यवसानं” परिणामः, "अत्यर्थम्" अतीव, कीदृगित्याह
१ तद्वृद्धिश्च पञ्जिका. २ ०वनयैवाह प्र०
ल०१८
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258