Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
ध्यासमधिकृत्य व्युत्सृजामि, नमस्कारपाठं यावत्प्रलम्बभुजो निरुद्धवाक्प्रसरःप्रशस्तध्यानानुगतस्तिकाठामीति, ततः कायोत्सर्ग करोतीति।जघन्योऽपि तावदष्टोच्छ्वासमानः।इह च प्रमादमदिरामदापहते
चेतसो यथावस्थितं भगवद्वचनमनालोच्य तथाविधजनासेवनमेव प्रमाणयन्तः पूर्वापरविरुद्धमित्थ-81 मभिदधति-उत्सूत्रमेतत् , साध्वादिलोकेनानाचरितत्वात् , एतच्चायुक्तं, अधिकृतकायोत्सर्गसूत्रस्यैवार्थान्तराभावात , उक्तार्थतायां चोक्ताविरोधात, अथ भवत्वयमर्थः कायोत्सर्गकरणे न पुनरयं स इति, किमर्थमुच्चारणमिति वाच्यं, वन्दनार्थमिति चेत् , न, अतदर्थत्वात् , अतदर्थोच्चारणे ||१|| चातिप्रसङ्गात्, ___उक्तार्थेत्यादि" उक्तो-व्याख्यातः कायोत्सर्गलक्षणोऽर्थः-अभिधेयं यस्य प्रकृतदण्डकस्य तद्भावस्तत्ता तस्यां "च." पुनरर्थे “उक्ताविरोधात्" अष्टोच्छासमानकायोत्सर्गाविरोधादू "अथेति” पराकूतसूचनार्थः "भवतु" प्रवर्त्ततामयं नियतप्रमाणलक्षणे वन्दनाद्यर्थकायोत्सर्गकरणेऽभ्युपगम्यमाने, एवं तर्हि किमत्र क्षुण्णमिति आह-न पुनः न त्वयं दण्डकार्थ कायोत्सर्गः “इतिः" परवक्तव्यतासमाप्त्यर्थः ॥
१ जघन्यतोऽति प्र० २ ०मदापहृतचे० प्र०
1000000000000000000000
00000000000000000000
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258