Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 200
________________ @ ललितवि० नीलोत्पलमिति, व्यभिचाराभावे तु तदुपादीयमानमपि यथा कृष्णो भ्रमरः शुक्लो बलाहक इत्यादि पं० युता. ॥९१॥ ऋते प्रयासात्कमर्थं पुष्णातीति,तस्मात्केवलिन इत्यतिरिच्यते,न, अभिप्रायापरिज्ञानात् इह केवलिन एव | | यथोक्तखरूपा अर्हन्तो नान्ये इति नियमार्थत्वेन स्वरूपज्ञापनार्थमेवेदं विशेषणमित्यनवयं, न चैकान्ततो || व्यभिचारसम्भवे एव विशेषणोपादानसाफल्यं, उभयपदव्यभिचारे एकपदव्यभिचारे खरूपज्ञापने शिष्टोक्तिषु तत्प्रयोगदर्शनात् , तत्र उभयपदव्यभिचारे यथा-नीलोत्पलमिति, तथैकपदव्यभिचारे यथा-अब्द्रव्यं पृथिवी द्रव्यमिति, तथा स्वरूपज्ञापने यथा-परमाणुरप्रदेश इत्यादि, यतश्चैवमतः 8 केवलिन इति न दुष्ट, आह-यद्येवं केवलिन इत्येतावदेव सुन्दरं, शेषं तु लोकस्योद्योतकरानि त्याद्यपि ने वाच्यमिति, अत्रोच्यते, इह श्रुतकेवलिप्रभृतयो अन्येऽपि विद्यन्त एव केवलिनस्तन्मा | का भूत्तेष्वेव सम्प्रत्यय इति तत्प्रतिक्षेपार्थं लोकस्योद्योतकरानित्याद्यपि वाच्यमिति, एवं ड्यादिसंयोगापेक्षयाऽपि विचित्रनयमताभिशेन वंधिया विशेषणसाफल्यं वाच्यमित्यलं विस्तरेण, गमनिकामात्र-॥ छ@@@@@ॐॐॐॐॐॐॐ00000 09@ ॥११॥ १ इत्येतदेव प्र०. २ ०त्यादि किमर्थ० प्र०. ३ सुधिया प्र०. Jain Education Intel For Private & Personel Use Only NAMw.jainelibrary.org

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258