Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
ललितवि०० रणं चोन्नीयते-सर्वतीर्थकराणां स्तुतिरुक्ता, इदानीं तैरुपदिष्टस्यागमस्य येन ते भगवन्तस्तद-18 पं० युता. ॥ ९७ ॥18|भिहिताश्च भावाः स्फुटमुपलभ्यन्ते तत्प्रदीपस्थानीयं सम्यक् श्रुतमर्हति कीर्तनम् , अतै इदमुच्यते ||
"पुक्खरवरदीवड्ढे धायइसंडे य जंबुद्दीवे याभरहेरवयविदेहे धम्माइगरे नमसामि ॥ १ ॥” व्याख्यापुष्कराणि-पद्मानि तैर्वरः, पुष्करवरश्चासौ द्वीपश्चेति समासः, तस्यार्द्ध-मानुषोत्तराचलार्वाग्भाग-18 वर्ति तस्मिन तथा धातकीनां खण्डानि यस्मिन्स धातकीखण्डो द्वीपः तस्मिंश्च, तथा जम्ब्यो उपल-16 क्षितस्तत्प्रधानो वा द्वीपो जम्बूद्वीपः तस्मिंश्च, एतेष्वर्द्धतृतीयेषु द्वीपेषु महत्तरक्षेत्रप्राधान्याङ्गीकरणतः पश्चानुपर्योपन्यस्तेषु यानि भरतैरावतविदेहानि, प्राकृतशैल्या त्वेकवचननिर्देशः, द्वन्द्वैकवद्भावाद्वा | भरतैरावतविदेह इत्यपि भवति, तत्र धादिकरान्नमस्यामि, दुर्गतिप्रसृतान् जीवानि'त्यादिश्लोको- 81 क्तनिरुक्तो धर्मः, स च द्विभेदः-श्रुतधर्मश्चारित्रधर्मश्च, श्रुतधर्मेणेहाधिकारः, तस्य च भर-2 तादिष्वादौ करणशीलास्तीर्थकरा एव । आह-श्रुतज्ञानस्य स्तुतिः प्रस्तुता, कोऽवसरस्तीर्थकृतां ? ॥ ९७ ॥
000000001
१ मिति प्र०. २ जम्बू० प्र०.
Jan Education Intematonal
For Private Personel Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258