Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
Th
5 hữu
ललितवि० ज्ञानचारित्राणि मोक्षमार्ग इत्यागमविरोधि, कुत इत्याह-"न्यायतः” “सदकारणवन्नित्य" मिति नित्यलक्षणन्यायाद्
पं० युता. अनादिशुद्धः-परपरिकल्पितसदाशिवादिवत् कश्चिदर्हन्निति वादप्रसङ्गादिति, "इतिः" परवक्तव्यतासमाप्त्यर्थः, परपक्षमाशयोत्तरमाह-"न" नैव, एतत्परोक्तम्, अत्र हेतुमाह-"अनादित्वेऽपि" अविद्यमानादिभावेऽपि वचनस्य "पुरुषव्यापाराभावे" वचनप्रवर्तकताल्वादिव्यापाराभावे "वचनानुपपत्त्या" उक्तनिरुक्तवचनायोगेन तत्तथात्वासिद्धेः, पक्षान्तरमपि निरस्यन्नाह| न चावचनपूर्वकत्वं कस्यचित् , तदादित्वेन तदनादित्वविरोधादिति, बीजाङ्कुरवदेतत् , ततश्चा-1
नादित्वेऽपि प्रवाहतः सर्वज्ञाभूतभवनवद्वक्तृव्यापारपूर्वकत्वमेवाखिलवचनस्येति, नन्वेवं सर्वज्ञ 8/ 18 एवास्य वक्ता सदा नान्यः, तदसाधुत्वप्रसङ्गादिति,
___ "नच" नैवावचनपूर्वकत्वं परोपन्यस्तं “कस्यचिद्" भगवतः, कुत इत्याह-"तदादित्वेन" वचनपूर्वकत्वेन "तदनादित्वविरोधात्" तस्य-भगवतो अनादित्वस्य-अवचनपूर्वकत्वाऽऽक्षिप्तस्य विरोधात्-निराकरणादिति, परमार्थमाह-0 "बीजाङ्कुरवदेतद्" यथा बीजादङ्कुरोऽङ्कराद्वीजं तथा वचनादहन्नहतश्च वचनं प्रवर्तत इति, प्रकृतसिद्धिमाह-"ततश्च"| ॥ ९९ ॥ बीजाकुरदृष्टान्ताच्च, अनादित्वेऽपि वचनस्य "प्रवाहतः" परम्परामपेक्ष्य "सर्वज्ञाभूतभवनवत्" सर्वज्ञस्य-ऋषभादिव्यक्ति-16 रूपस्य प्रागभूतस्य भवनमिव वक्तव्यापारपूर्वकत्वमेवाखिलवचनस्य लौकिकादिभेदभिन्नस्येति । नन्विति-पराक्षमायां,
thi
0000000
ết
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258