Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
४०१७
वत्, नवरं सर्वलोके अर्हचैत्यानां इत्यत्र लोक्यते - दृश्यते केवलज्ञानभावतेति लोकश्चतु| र्दशरज्ज्वात्मकः परिगृह्यते इति उक्तं च- “धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत्क्षेत्रम् तैर्द्रव्यैः सह लोकस्तद्विपरीतं लोकाख्यम् ॥ १ ॥" सर्वः खल्वस्तिर्यगूर्ध्वभेदभिन्नः, सर्व - | श्वासौ लोकश्च सर्वलोकस्तस्मिन् सर्वलोके त्रैलोक्य इत्यर्थः तथाहि - अधोलोके चमरादिभवनेषु तिर्यगलोके द्वीपाचलज्योतिष्क विमानादिषु ऊर्ध्वलोके सौधर्मादिषु सन्त्येवार्हच्चैत्यानि, ततश्च मौलं चैत्यं समाधेः कारणमिति मूलप्रतिमांयाः प्राक् पश्चात्सर्वेऽर्हन्तस्तद्गुणा इति सर्वलोक ग्रहः, | कायोत्सर्गचर्चः पूर्ववत् तथैवै स्तुतिः, नवरं सर्वतीर्थकराणाम्, अन्यथाऽन्यः कायोत्सर्गः अन्या स्तुतिरिति न सम्यक्, एवमप्येतदभ्युपगमेऽतिप्रसङ्गः, स्याद् एवमन्योद्देशेऽन्यपाठः, तथा च निरर्थका उद्दे| शादयः सूत्रे इति यत्किञ्चिदेतत्, व्याख्यातं लोकस्योद्योतकरानित्यादिसूत्रम् ॥ पुनश्च प्रथमपदकृताभिख्यं पुष्करवरद्वीपार्द्ध विधिवत्पठति पठन्ति वा, तस्येदानीमभिसम्बन्ध विव
१ पाठान्तरे भेदेषु पा. २ ० प्रतिज्ञायाः ३ तथैव च प्र०.
Jain Education Internatidha
For Private & Personal Use Only
5000006
99999999999996
w.jainelibrary.org
Loading... Page Navigation 1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258