Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
इलितवि०
॥१४॥
ThatTi Ti TTTT - TP
धर्माय हीनकुलादिप्रार्थनं मोहः, अतद्धेतुकत्वात् , ऋध्यभिष्वङ्गतो धर्मप्रार्थनाऽपि मोहः, अतद्धे- पं० युता. तुकत्वादेव, ॥ तीर्थकरत्वेऽप्येतदेवमेव प्रतिषिद्धैमिति, अत एवेष्टभावबाधकृदेतत्, ___ "धर्माय" धर्मनिमित्तमित्यर्थो "हीनकुलादिप्रार्थन" हीन-नीचं विभवधनादिभिर्यत्कुलम्-अन्वय आदिशब्दास्कुरूपत्वदुर्भगत्वानादेयत्वादिग्रहः भवान्तरे तेषां प्रार्थनम्-आशंसनं, किमित्याह-"मोहो" मोहगर्भ निदानं, कुत इत्याह-"अतद्धेतुकत्वाद" अविद्यमानास्ते हीनकुलादयो हेतवो यस्य स तथा तद्भावस्तत्त्वं तस्मात् , अहीनकुलादिभाव| भाजो हि भगवन्त इवाविकलधर्मभाजनं भव्या भवितुमर्हन्ति नेतरे इति, उक्तं च-"हीनं कुलं बान्धववर्जितत्वं, दरिद्रतां वा जिनधर्मसिद्ध्यै । प्रयाचमानस्य विशुद्धवृत्तेः, संसारहेतुर्गदितं निदानम् ॥१॥" प्रकारान्तरेणापीदमाह-'ऋद्ध्यभिष्वङ्गतः" पुरन्दरचक्रवत्यादिविभूत्यनुरागेण "धर्मप्रार्थनापि" नूनं धाराधनमन्तरेणेयं विभूतिर्न भविष्यतीत्या|शया धर्माशंसनमपि, किं पुनहींनकुलादिप्रार्थनेत्यपिशब्दार्थः, किमित्याह-"मोहः” उक्तरूपः, कुत इत्याह-"अतद्धेतुक| त्वाद" अविद्यमान उपसर्जनवृत्त्याऽऽशंसितो धर्मों हेतुर्यस्याः सा तथा तद्भावस्तत्त्वं तस्मादेव अनुपादेयतापरिणामे नैवोपहतत्वेन धर्मस्य ततोऽभिलषितऋद्ध्यसिद्धेः यत एवं ततः "तीर्थकरेऽपि” अष्टमहापातिहार्यपूजोपचारभाजि
॥ ९४॥ प्राणिविशेषे, किं पुनरन्यत्र पुरन्दरादौ विषयभूते?, "एतत्" प्रार्थनमेव ऋद्ध्यभिष्वङ्गेणैव, यथाऽयं भुवनाद्भुतभूतविभूति
१ प्रार्थना प्र०. २ ०त्याशंसया प्र०. ३ तीर्थकरेऽपीति प्र० पञ्जिकाच. ४ निषिद्ध० पञ्जिका. ५ भूति० प्र०.
100000000000000000000
Jain Education with
For Private & Personel Use Only
ww.jainelibrary.org
Loading... Page Navigation 1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258