Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
Jain Education Inte
0906
10000000
भाजनं भुवनैकप्रभुः प्रभूतभक्तिभरनिर्भरामरनिकरनिरन्तरनिषेव्यमाणचरणो भगवांस्तीर्थकरो वर्त्तते, तथाऽहमप्यमुत| स्तपःप्रभृतितोऽनुष्ठानाद्भूयासमित्येवंरूपं न पुनर्यन्निरभिष्वङ्गचेतोवृत्तेर्द्धम्र्म्मादेशो ऽनेकसत्त्वहितो निरूपमसुखसञ्जनकोऽचिन्त्यचिन्तामणिकल्पो भगवानहमपि तथा स्यामित्येवंरूपं निषिद्धं निवारितं दशाश्रुतस्कन्धादौ तदुक्तं - "एत्तो य दसाईसुं तित्थयंरंमि विनियाणपडिसेहो । जुत्तो भवपडिबन्धं साभिस्संगं तयं जेणं ॥ १ ॥ जं पुण निरभिस्संगं धम्माएसो अणेगसत्तहिओ । निरुवमसुहसंजणओ अउवचिन्तामणिकप्पो || २ ||" इत्यादि, "अत एव" ऋध्यभिष्वङ्गतो धर्म्मप्रार्थनाया मोहत्वादेव "इष्टभावबाधकृत् " इष्टो भावो निर्वाणानुबन्धी कुशलः परिणामस्तस्य बाधकृत् - व्यावृत्तिकारि " एतत् " प्रकृतनिदानं कुत इत्याह
तथेच्छाया एव तद्विनभूतत्वात् तत्प्रधानतयेतरत्रोपसर्जन बुद्धिभावत् अतत्त्वदर्शनमेतत्, महदपायसाधनं अविशेषज्ञता हि गर्हिता
“तथेच्छाया एव” धर्मोपसर्जनीकरणेन ऋद्ध्यभिलाषस्यैव " तद्विघ्नभूतत्वाद्” इष्टभावविबन्धेनभूतत्वाद्, एत|त्कुत इत्याह-- " तत्प्रधानतया " ऋद्धिप्राधान्येनेतरत्र - धर्मे “उपसर्जन बुद्धिभावात् " कारणमात्रत्वेन गौणाध्यवसाय - भावाद्, इदमेव विशेषतो भावयन्नाह - " अतत्त्वदर्शनमेतद्” अपरमार्थावलोकनं विपर्यास इत्यर्थः, एतत् प्रकृतनिदानं, १०द्धित्वात् प्र० २ ० विबन्धक० प्र०.
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258