Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
100065
| मेतदिति । तत्र यदुक्तं " कीर्त्तयिष्यामीति" तत्कीर्त्तनं कुर्वन्नाह - उसभमजिअं च वंदे, संभवमभिनंदणं च सुमई च । पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे ॥ २ ॥ सुविहिं च पुष्कदंतं, सीअल सिजंस वासुपुजं च । विमलमणंतं च जिणं, धम्मं संतिं च वंदामि ॥ ३ ॥ कुंथुं अरं च मल्लिं, वंदे मुणिसुवयं नमिजिणं च । वंदामि रिट्ठनेमिं, पासं तह वद्धमाणं च ॥ ४ ॥ एता निगदसिद्धा | एव, नामान्वर्थनिमित्तं त्वावश्यके "उरूसु उसभलञ्छण, उसभं सुमिणंमि तेण उसभजिणो” इत्या दिग्रन्थादव सेयमिति, कीर्त्तनं कृत्वा चेतेः शुद्ध्यर्थं प्रणिधिमाह — एवं मए अभिथुआ, विहुअरयमला | पहीणजरमरणा । चउवीसंपि जिणवरा, तित्थयरा मे पसीयंतु ॥ ५॥ व्याख्या - " एवम् " अनन्तरोदितेन | विधिना मयेत्यात्मनिर्देशमाह, अभिष्टुता इति आभिमुख्येन स्तुता अभिष्टुताः स्वनामभिः कीर्तिता | इत्यर्थः, किंविशिष्टास्ते ? विधूतरजोमलाः, तत्र रजश्च मलं च रजोमले विधूते - प्रकम्पिते अनेकार्थस्वाद्धातूनाम् अपनीते रजोमले यैस्ते तथाविधाः, तत्र बध्यमानं कर्म्म रजो भव्यते, पूर्वबद्धं तु मल१ चित्तशु० प्र०. २ प्रणिधान० प्र० ३ ० त्वाद्वा अप० प्र० ४०ऽभिधीयते प्र०.
Jain Education International
For Private & Personal Use Only
9000000000000000000000
www.jainelibrary.org
Loading... Page Navigation 1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258