Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
100000
0000
हरणाद्युपधिप्रत्युपेक्षणस्य नियतत्वात् समानजातीयोपादानादिह एतग्रहणमस्त्येव, समानजातीयं च मुखवस्त्रिकायाः शेषोपकरणमिति चेत्, तत्रापि तन्मानकायोत्सर्गलक्षणं समानजातीयत्वम| स्त्येवेति मुच्यतामभिनिवेशः, न चेदं साध्वादिलो के नानाचरितमेव, क्वचित्तदाचरणोपलब्धेः आगमविदाचरंणश्रवणाच्च, न चैवंभूतमाचरितमपि प्रमाणं, तल्लक्षणायोगाद्, उक्तं च- "असढेण समाइवणं, जं कत्थइ केणई असावज्जं । ण णिवारियमण्णेहि य, बहुमणुमयमेयमायरियं ॥ १ ॥” ने चैतद् सावद्यं, सूत्रार्थाविरोधात् सूत्रार्थस्य प्रतिपादितत्वात् तस्य चाधिकतरगुणान्तरभावमन्तरेण तथा| Sकरणविरोधात् न चान्यैरनिवारितं, तदासेवनपरैरागमविद्भिर्निवारितत्वाद्, अत एव न बहुमतमपीति भावनीयम्, अलं प्रसङ्गेन, यथोदितमान एवेह कायोत्सर्ग इति । इहोच्छ्रासमानमित्थं न पुन| ध्येय नियमः, यथापरिणामेनैतत् स्थापने च गुणाः तत्त्वानि वा स्थानवर्णार्थालम्बनानि वा आत्मीय| दोषप्रतिपक्षो वा
"
"
१० भूतं च० प्र० २ चैतद् सा० प्र० ३ तथा क० प्र०
Jain Education International
For Private & Personal Use Only
9999990090
www.jainelibrary.org