Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
1000004605066966000000
2
वना, सर्वथा कायोत्सर्गापवादप्रकारा इत्यर्थः तैः - आकारैर्विद्यमानैरपि न भग्नोऽभन्नः भग्नः -स|र्वथा नाशितः, न विराधितोऽविराधितः विराधितो - देशभग्नोऽभिधीयते भूयात् 'मे' मम कायोत्सर्गः । तत्रानेन सहजास्तथा अल्पेतरनिमित्ता आगन्तवो नियमभविनश्चाल्पाः बाह्यनिबन्धना बाह्याश्चातिचारजातय इत्युक्तं भवति, उच्छ्वासनिःश्वासग्रहणात्सहजाः, सचित्त देहप्रतिबद्धत्वात् कासितक्षुतजृम्भितग्रहणात्स्वल्पनिमित्ता आगन्तवः, स्वल्पपवनक्षोभादेस्तद्भावात् उद्गारवातनिसर्गभ्रमिपित्तमू|च्छाग्रहणात्पुनर्बहुनिमित्ता आगन्तव एव महाजीर्णादेस्तदुपपत्तेः, सूक्ष्माङ्गखेलदृष्टिसञ्चारग्रहणाच्च नियमभाविनोऽल्पाः, पुरुषमात्रे सम्भवात् एवमाद्युपलक्षितग्रहणाच्च बाह्यनिबन्धना बाह्यास्तद्वारेण प्रसूतेरिति, उपाधिशुद्धं परलोकानुष्ठानं निःश्रेयस निबन्धनमिति ज्ञापनार्थममीषामिहोपन्यासः, उक्तं चागमे - "वयभंगे गुरुदोसो, थेवस्सवि पालणा गुणकरी उ । गुरुलाघवं च णेयं, धम्मंमि अओ उ आगारा ॥ १ ॥” इति एतेनार्हचैत्यवन्दनायोद्यतस्योच्छ्वासादिसापेक्षत्वमशोभनम्, अभक्तेः, न भक्तिनिर्भरस्य क्वचिदपेक्षा युज्यत इत्येतदपि प्रत्युक्तं, उक्तवदभक्त्ययोगात्, तथाहि - का खल्वत्रा
१० मसंभा० प्र०
Jain Education International
For Private & Personal Use Only
139030099999999999999005
www.jainelibrary.org
Loading... Page Navigation 1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258