Book Title: Lalit Vistara Part 02
Author(s): Pravinchandra K Mota
Publisher: Gitarth Ganga
View full book text
________________
૧૮૯
નમો જિહાણ જિયભયાણ चेत्यादिरार्या, 'एवमिति वचनप्रमाणतः, 'चः' समुच्चये, अद्वैते-आत्मनामेकीभावे सति, वर्णविलोपादि वर्णा-ब्राह्मणक्षत्रियवैश्यशुद्रलक्षणास्तेषां, विलोपः-प्रतिनियतस्वाचारपरिहारेण परवर्णाचारकरणम्, 'आदि ग्रहणात् स्वाचारपराचारानुवृत्तिरूपसंकरः, असङ्गतम् अयुक्तं, नीत्या न्यायेन, तामेवाह- ब्रह्मणिपरमपुरुषलक्षणे, वर्णाभावात् ब्राह्मणादिवर्णविभागाभावात्, मा भूद् ब्रह्मणि वर्णविभागः, तदंशभूतेष्वात्मसु भविष्यतीत्याशङ्क्याह- क्षेत्रविदां द्वैतभावाच्च क्षेत्रविदोऽपि मुक्तामुक्तभेदेन द्वैविध्यमेवाश्रिताः अतः, तेष्वपि न वर्णविभागो, अतः कथमसत्यां वर्णव्यवस्थायां वर्णविलोपादि तात्त्विकमिति ।।५।। 'इत्यादिः'= एवमन्यदपि वचनं गृह्यते ।
एतदपि अनन्तरोक्तम्, किं पुनः परम्परोक्तं प्राच्यमिति 'अपि'शब्दार्थः, प्रतिक्षिप्तं निराकृतं, कुत इत्याह- श्रद्धामात्रगम्यत्वात्-रुचिमात्रविषयत्वात्। ननु वचनादित्युक्तं, तत्कथमित्थमुच्यत इत्याह- 'दृष्टेष्टे 'त्यादि दृष्टेष्टाविरुद्धस्य, दृष्टम् अशेषप्रमाणोपलब्धम्, इष्टं वचनोक्तमेव, तयोरविरोधेन अविरुद्धस्य, वचनस्य आगमस्य वचनत्वाद् आगमत्वात्, कुत इत्याह- अन्यथा-उक्तलक्षणविरहे, ततो-वचनात्, प्रवृत्त्यसिद्धेः= हेयोपादेययोर्हानोपादानासिद्धेः, कुत इत्याह- वचनानां-शिवसुगतसुरगुरुप्रभृतिप्रणीतानां, बहुत्वाद् व्यक्तिभेदेन, एवमपि किमित्याह- मिथः परस्परं, विरुद्धोपपत्तेः नित्यानित्यादिविरुद्धार्थाभिधानात्, तर्हि विशिष्टादेव ततः प्रवर्तितव्यं इत्याह-विशेषस्य दृष्टेष्टाविरोधलक्षणस्य विचारमन्तरेण दुर्लक्षत्वात्। (ननु) सर्ववचनेभ्यो युगपत्प्रवृत्तिरसम्भविन्येवेति एकत एव ततः प्रवर्तितव्यमिति आह- तत्र च एकप्रवृत्तेः एकतो वचनात् प्रवृत्तेः-उक्तलक्षणायाः, अपरबाधितत्वाद्-अपरेण वचनेन निराकृतत्वात्, ततः किमित्याह- तत्त्यागाद् बाधकवचनत्यागाद्, इतरप्रवृत्तौ-बाध्यमानवचनप्रवृत्तौ, यदृच्छा-स्वेच्छा, कथमित्याह- वचनस्यकस्यचिद् अप्रयोजकत्वाद्-अप्रवर्तकत्वाद्, एतदपि कुत इत्याह- तदन्तरनिराकरणात् तदन्तरेण-वचनान्तरेण, सर्ववचनानां निराकरणात् । पंबिधार्थ :
'एतेन' ..... निराकरणात् ।। माना ENGAL ARRA SIN, d Is A छ, त । પ્રતિક્ષિપ્ત છે એમ સંબંધ છે=એમ આગળ સાથે સંબંધ છે, કહેવાયેલું જ=કોઈક વડે કહેવાયેલું જ, બતાવે છે – પરમબ્રહ્મ ઈત્યાદિ આર્યાઓ છે=લલિતવિસ્તરામાં અન્ય દર્શનને કહેનારાં વચનો છે.
પરમબ્રહ્માના=પુરુષાઢેત સ્વરૂપ પરમાના, આ=શાસ્ત્રલોકસિદ્ધ, ક્ષેત્રવિદોકજીવો, અંશો વ્યવસ્થિત छ=fAcid fals छ, ज्या प्रमाथी ? मेथी छ - क्यनथी सामथी, ते शो વ્યવસ્થિત છે એમ અત્રય છે અને તે બે પ્રકારના છે – વહ્નિસ્ફલિંગકલ્પ પૃથર્ જ વિચટન વડે સંસારી જીવો વહ્નિસ્કૂલિંગકલ્પ છે, વળી, અન્યો સમુદ્રના લવણની ઉપમાવાળા છે=જે પ્રમાણે સમુદ્રમાં લવણ અપૃથર્ જ લીપણાથી વ્યવસ્થિત છે, એ રીતે મુક્ત આત્માઓના વિચટનથી પ્રાગુ संसाNो ५ नमi लीनguथी व्यवस्थित छ, सादि Suilt माया त्रय सुगम ४ छ=

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278