Book Title: Lalit Vistara Part 02
Author(s): Pravinchandra K Mota
Publisher: Gitarth Ganga
View full book text
________________
૨૨3
ભગવાનરૂપ વસ્તુના એક-અનેક સ્વભાવત્વની સિદ્ધિ અભાવ છે=તે સ્વરૂપે સ્તુતિ કરવાથી ફલનો અભાવ છે.
વળી, વસ્તુનું એક-અનેક સ્વભાવપણું વસ્તુ અંતરના સંબંધથી આવિભૂત અનેક સંબંધિરૂપપણાથી છે, જેમ પિતા-પુત્ર-ભાઈ-ભાણેજ આદિથી વિશિષ્ટ એક પુરુષ છે અથવા જેમ पूर्व-मपर, wiतरित-मनतरित, दूर-मासी, नवो-नो, समर्थ-असमर्थ, पEdgd-यारवाभिs, લબ્ધ, ખરીદાયેલો, હરણ કરાયેલો આદિ રૂપવાળો ઘટ છે અને અહીં સંસારમાં, સકલ લોકસિદ્ધ પિતા આદિનો વ્યવહાર છે અને પરસ્પર ભિન્ન છે; કેમ કે તેવા પ્રકારની પ્રતીતિ છે અને આ જ હેતુથીeતેવા પ્રકારની પ્રતીતિરૂપ હેતુથી, તત્ તત્ત્વ નિબંધન છે=આ પિતા છે આ પુત્ર છે ઈત્યાદિ વાસ્તવિક વ્યવહારનું કારણ છે. नि :इयं च चित्रा संपन्न स्याद्वादमन्तरेण संगतिमङ्गतीति तत्सिद्ध्यर्थमाह
एकानेकस्वभाववस्तुप्रतिबद्धश्च द्रव्यपर्यायस्वभावार्हल्लक्षणवस्तुनान्तरीयकः पुनः, अयम् अनन्तरोक्तः, प्रपञ्चः चित्रसंपदुपन्यासरूपः, इति एतत्, सम्यगालोचनीयम् अन्वयव्यतिरेकाभ्यां यथेदं वस्तु सिध्यति तथा विमर्शनीयम् ।
विपक्षे बाधामाह- अन्यथा-एकानेकस्वभावाभावेऽर्हता, कल्पनामात्र कल्पना एव केवला निर्विषयबुद्धिप्रतिभासरूपा, एताः=चित्राः सम्पदः, ततः किमत आह इति=अतः कल्पनामात्रत्वात्, फलाभावः=मिथ्यास्तवत्वेन सम्यक्स्तवसाध्यार्थाभावः; न चैवं, सफलारम्भिमहापुरुषप्रणीतत्वादासाम् इत्येतदुपन्यासान्यथानुपपत्त्यैव चित्ररूपवस्तुसिद्धिरिति ।
पुनः सामान्येन चित्ररूपवस्तुप्रत्यायनाय प्रयोगमाह'एकानेकस्वभावत्वं तु वस्तुनः' इति साध्यनिर्देशः, अत्र हेतुमाह- 'वस्त्वन्तर मिति, वस्त्वन्तरैः साध्यधर्मिव्यतिरिक्तैः, यः सम्बन्धः तत्स्वभावापेक्षालक्षणः, तेन आविर्भूतानि अनेकानि-नानारूपाणि, सम्बन्धीनि सम्बन्धवन्ति रूपाणि स्वभावात् यस्य तत्तथा तस्य भावस्तत्त्वं तेन। ___ दृष्टान्तमाह-पितृपुत्रभ्रातृभागिनेयैः, 'आदि'शब्दात् पितृव्यमातुलपितामहमातामहपौत्रदौहित्रादिभिर्जनप्रतीतैः, विशिष्टः उपलब्धसंबन्धो यः, एको-द्रव्यतया, पुरुषः तथाविधपुमान्, तस्येव, अस्यैव दृढत्वसंपादनार्थं पुनर्दृष्टान्तान्तरमाह- 'पूर्वेत्यादि, तत्तदपेक्षया पूर्वापरादिपञ्चदशरूपः, 'आदि'शब्दादणुमहदुच्चनीचाद्यनेकरूपश्च यो घटस्तस्येव वा एकानेकस्वभावत्वमिति, हेतुसिद्ध्यर्थमाह- सकललोकसिद्धश्च अविगानेन प्रवृत्तेः, इह-जगति, पित्रादिव्यवहारः=तथाविधाभिधानप्रत्ययप्रवृत्तिरूपः, भिन्नश्च-पृथक् (च), मिथः= परस्परम्, अन्यो हि पितृव्यवहारोऽन्यश्च पुत्रादीनाम्, कुत इत्याह- तथा=मिथो भिन्नतया, प्रतीतेः सर्वत्र सर्वदा सर्वेः प्रत्ययात् तत्तत्त्वनिबन्धनश्च-तस्य-पित्रादितया व्यवहरणीयस्य, तत्त्वं-पित्रादिरूपत्वं, निबन्धनं

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278