SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ ૧૮૯ નમો જિહાણ જિયભયાણ चेत्यादिरार्या, 'एवमिति वचनप्रमाणतः, 'चः' समुच्चये, अद्वैते-आत्मनामेकीभावे सति, वर्णविलोपादि वर्णा-ब्राह्मणक्षत्रियवैश्यशुद्रलक्षणास्तेषां, विलोपः-प्रतिनियतस्वाचारपरिहारेण परवर्णाचारकरणम्, 'आदि ग्रहणात् स्वाचारपराचारानुवृत्तिरूपसंकरः, असङ्गतम् अयुक्तं, नीत्या न्यायेन, तामेवाह- ब्रह्मणिपरमपुरुषलक्षणे, वर्णाभावात् ब्राह्मणादिवर्णविभागाभावात्, मा भूद् ब्रह्मणि वर्णविभागः, तदंशभूतेष्वात्मसु भविष्यतीत्याशङ्क्याह- क्षेत्रविदां द्वैतभावाच्च क्षेत्रविदोऽपि मुक्तामुक्तभेदेन द्वैविध्यमेवाश्रिताः अतः, तेष्वपि न वर्णविभागो, अतः कथमसत्यां वर्णव्यवस्थायां वर्णविलोपादि तात्त्विकमिति ।।५।। 'इत्यादिः'= एवमन्यदपि वचनं गृह्यते । एतदपि अनन्तरोक्तम्, किं पुनः परम्परोक्तं प्राच्यमिति 'अपि'शब्दार्थः, प्रतिक्षिप्तं निराकृतं, कुत इत्याह- श्रद्धामात्रगम्यत्वात्-रुचिमात्रविषयत्वात्। ननु वचनादित्युक्तं, तत्कथमित्थमुच्यत इत्याह- 'दृष्टेष्टे 'त्यादि दृष्टेष्टाविरुद्धस्य, दृष्टम् अशेषप्रमाणोपलब्धम्, इष्टं वचनोक्तमेव, तयोरविरोधेन अविरुद्धस्य, वचनस्य आगमस्य वचनत्वाद् आगमत्वात्, कुत इत्याह- अन्यथा-उक्तलक्षणविरहे, ततो-वचनात्, प्रवृत्त्यसिद्धेः= हेयोपादेययोर्हानोपादानासिद्धेः, कुत इत्याह- वचनानां-शिवसुगतसुरगुरुप्रभृतिप्रणीतानां, बहुत्वाद् व्यक्तिभेदेन, एवमपि किमित्याह- मिथः परस्परं, विरुद्धोपपत्तेः नित्यानित्यादिविरुद्धार्थाभिधानात्, तर्हि विशिष्टादेव ततः प्रवर्तितव्यं इत्याह-विशेषस्य दृष्टेष्टाविरोधलक्षणस्य विचारमन्तरेण दुर्लक्षत्वात्। (ननु) सर्ववचनेभ्यो युगपत्प्रवृत्तिरसम्भविन्येवेति एकत एव ततः प्रवर्तितव्यमिति आह- तत्र च एकप्रवृत्तेः एकतो वचनात् प्रवृत्तेः-उक्तलक्षणायाः, अपरबाधितत्वाद्-अपरेण वचनेन निराकृतत्वात्, ततः किमित्याह- तत्त्यागाद् बाधकवचनत्यागाद्, इतरप्रवृत्तौ-बाध्यमानवचनप्रवृत्तौ, यदृच्छा-स्वेच्छा, कथमित्याह- वचनस्यकस्यचिद् अप्रयोजकत्वाद्-अप्रवर्तकत्वाद्, एतदपि कुत इत्याह- तदन्तरनिराकरणात् तदन्तरेण-वचनान्तरेण, सर्ववचनानां निराकरणात् । पंबिधार्थ : 'एतेन' ..... निराकरणात् ।। माना ENGAL ARRA SIN, d Is A छ, त । પ્રતિક્ષિપ્ત છે એમ સંબંધ છે=એમ આગળ સાથે સંબંધ છે, કહેવાયેલું જ=કોઈક વડે કહેવાયેલું જ, બતાવે છે – પરમબ્રહ્મ ઈત્યાદિ આર્યાઓ છે=લલિતવિસ્તરામાં અન્ય દર્શનને કહેનારાં વચનો છે. પરમબ્રહ્માના=પુરુષાઢેત સ્વરૂપ પરમાના, આ=શાસ્ત્રલોકસિદ્ધ, ક્ષેત્રવિદોકજીવો, અંશો વ્યવસ્થિત छ=fAcid fals छ, ज्या प्रमाथी ? मेथी छ - क्यनथी सामथी, ते शो વ્યવસ્થિત છે એમ અત્રય છે અને તે બે પ્રકારના છે – વહ્નિસ્ફલિંગકલ્પ પૃથર્ જ વિચટન વડે સંસારી જીવો વહ્નિસ્કૂલિંગકલ્પ છે, વળી, અન્યો સમુદ્રના લવણની ઉપમાવાળા છે=જે પ્રમાણે સમુદ્રમાં લવણ અપૃથર્ જ લીપણાથી વ્યવસ્થિત છે, એ રીતે મુક્ત આત્માઓના વિચટનથી પ્રાગુ संसाNो ५ नमi लीनguथी व्यवस्थित छ, सादि Suilt माया त्रय सुगम ४ छ=
SR No.022464
Book TitleLalit Vistara Part 02
Original Sutra AuthorN/A
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2014
Total Pages278
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy