________________
श्रीधर्मसिंहसूरिविरचितम्
" ओर वट्टा आई दीहा, उए तंसा ऊपे चउरंसा । ओअं तिकोणा औअः वंकसरति णायव्वा ॥"
અ અને ઇ એ બે ગેાળ, આ અને ઈ એ બે દીધે, ઉ અને એ એ બે ત્રાંસા, ઊ અને ઐ એ બે ચતુર, એ અને અં એ બેત્રિકેાણાકાર અને ઐ અને અઃ એ બે વક્ર સ્વરા જાણવા. આ પ્રમાણેનું વર્ણમાળાનું સ્વરૂપ વિચારતાં એમ તે કહેવું પડશે કે આજની વર્ણમાળાના રવરૂપ સાથે આ અતિશય પ્રાચીન વર્ણમાળાનું સ્વરૂપ જરાએ મળતું આવતું નથી, પરંતુ તેથી આ અસત્ય સિદ્ધ થતું નથી.
"
આ લિપિનું પ્રકરણ પૂર્ણ કરતાં પૂર્વે એટલું ઉમેરવું અનાવશ્યક નઠુિ ગણાય કે ( Bühler ) नो भारतीय श्राह्म वर्षा भाषानी उत्पत्ति (On the origin of the Indian Brāhma alphabet ) એ નામના લેખ તેમજ વળી આ લેખના અંતમાં · ખરાષ્ટ્રી વર્ણમાળા ' અને ‘ બ્રાહ્મીના અક્ષરit ' ( letter-numerals of the Brahmi ) मे विषयने लगतां यापेक्षां मे परिशिष्टा पशु भनन કરવાં જેવાં છે.
sala ]
*
मातर् ! मतिं सति ! सहस्रमुखीं प्रसीद
नालं मनीषिणि मयीश्वरि ! भक्तिवृत्तौ ।
Jain Education International
वक्तुं स्तवं सकलशास्त्रनयं भवत्या
?
मन्यः क इच्छति जनः सहसा ग्रहीतुम् १ ॥ ३ ॥ टीका
हे मातः ! श्रुतदेवताया महनीयत्वान्मानार्थकथकस्य मातृपदस्य सम्बोधनम् । हे सति ! सान्याः सीलप्रधानत्वा चैतत् पदं, पुनरक्षरात्मिकाया लिपेः सदा विद्यमानत्वेनाविनाशात् सतीति सम्बोधनपदम् । हे ईश्वरि । वरप्रदानातिशयाभ्युपगमादीश्वरि ( इति ) पदं सम्बोधनम् । कार्थान्यपि सम्बोधनपदानि परस्परार्थगुरुत्वेन महत्रोपचारात् हे मातः ! हे सति ! हे ईश्वरि । त्वं मयि विषये सहस्रमुखीं मर्ति - बुद्धिं प्रसीद-प्रसादं कुरु, मह्यं सहस्रप्रवाहां प्रज्ञां प्रदेहीत्यर्थः । कथंभूते मयि ? सहसा - त्वरितं सकलशास्त्रानयं सकलानां - समस्तानां शास्त्राणां श्रुतीनां नयोमार्गो नैगमादिसप्तधारूपः सकलशास्त्रनयस्तं ग्रहीतुं ज्ञातुं - आत्मसात्कर्तुं स्वयं स्तोत्रम् अभीष्टदेवतागुणरूपं वक्तुं कथयितुं इच्छति - वाञ्छति, इच्छतीति इच्छन् तस्मिन् इच्छति - वाञ्छमाने । पुनः किंविशिष्टे मयि ? भक्तिवृत्तौ मनीषिणि त्रिविधपर्युपासनायां कुशले, तत्परे इत्यर्थः । भक्तजने सहस्रधा मेधाप्रसादनमुचितमेवेति । पुनरुक्तार्थ समर्थयति - हे मातर ! भवत्या - त्वया मन्यः 'मनु ज्ञाने' मन्यते आत्मतयेति मन्यः - सत्कारपरः - सुदृष्ट्या सत्कृतः सन् को मल्लक्षणो जन:सेवकः नालं-न समर्थः १ अपि तु समर्थ एव भवति, त्वत्प्रसन्नता सत्कृतः सर्वशास्त्र नयानादातुं देवतां स्तोतुं च समर्थो भवत्येवेति भावः ३॥
१ छाया---
.
अइ वृत्त आई दीर्घौ उए यौऊऐ चतुरस्रौ । ओअं त्रिकोणी औअः वक्रौ स्वराविति ज्ञातव्यौ
For Private & Personal Use Only
www.jainelibrary.org